SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्राक [६] दीप अनुक्रम श्रीजम्यू-18 मणीणे तणाण 4 कैरिसए पंधे पण्णते,से मही० को पुडाण वा तमरपुडाण वा एलापुराण पापीमपुडाण वक्षस्कारे द्वीपशा- चपगपुडाण पा दमणगपुडाण वा कुंकुमपुराण वा चंदणपुडाण वा ओसीरपुडाण था मरुअगपुडाप वा जाइपुडाण वालापमवेदिकान्तिचन्द्रीहिआपुडाण पा मलिआपुडाण वा हाणमल्लिापुडाण वा केअइपुडाण वा पाडलपुडाण वाणीमालियापुडाम या अग-16 वनखण्डव. या वृतिः गपुडाण वा सवंगपुटाणे वा वासपुडाण की कापूरपुडाणं वा अणुवायंसि सम्भिजमाणाण वा णिम्भिजमाणाण वा ॥३५॥ कुट्टिजमाणाण वा चिजमाणाण वा उक्किरिजमाणाण वा परि जमाणाण का भंडाओ भंड साहरिजमाणाणं राला 8 मणुष्णा मणोहरा घाणमणनिधुइकरा सबओ समता गंधा अभिणिस्सर्वति, भवे एथारूपे, गोषमा जो इण्डे | शसमटे, तेसिणं मणीण य तणाण य इत्तो इट्टतरए चेव व मणामतरए चेव मंधे पण्णते" तेषां जगतीपमवरषेदिका बनखण्डस्थानां भदन्त ! मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः, भगवानाह-गौतम ! से जहा णाम ए इत्यादि, समाकृतत्वात् से इंति बहुवचनार्थः, ते यथा नाम 'ए'इति वाक्यालङ्कारे गन्धा अभिनिःश्रवन्तीत्ति सम्बन्धः, कोष्टगन्धद्रव्यं तख पुटाः कोष्टपुटाः तेषां, वाशब्दः सर्वत्र समुच्चयार्थः, इह एकस्य पुटख प्रायो मताहशो गन्धः प्रसरति गम्पद्रव्यस्यास्परवीत् ततो पहुवचन, तगरमपि गन्धद्रव्यं एला:-प्रतीताः चोभ-गन्धद्रव्य चम्पकदममककुमचन्द-11॥३५॥ मीशीरमरुबकजातीयूयिकामल्लिकालाममलिकाकेतकीपाटलानवमालिकाअगुरुलवङ्गवासकर्पूराणि प्रतीतानि, वरमुसौर-वीरणं मूल, अत्र कचित् 'हिरिचरपुडाण वा' इति, तत्र हीबेरपुटानी-पालपुटानां मानमल्लिका-खानयोग्यो ~ 73~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy