SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----- ---- मूलं [१०४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१०४] दीप PL नस्य बहिः पूर्वापरयोरुत्तरदक्षिणयोर्वा अन्तयोः सम्भवति, अतो नन्दनवनाहितित्वेन बाहो निशिविरकाम्भः, सथा एकत्रिंशद्योजनसहस्राणि चत्वारि शतानि एकोनाशीवधिकानि किचिद्विशेषाधिकाचि इत्ययं बाह्यो गिस्पिरिरयो मेकपरिधिरित्यर्थः, पमिति वाक्यालङ्कारे अन्तगिरिविष्कम्भो नन्दचक्कादळक यो गिरिविस्तारः सोऽष्टयोजनसहस्राणि नव च योजनशतानि चतुष्पश्चाशदधिकानि षट् च एकादशभागा योजनस्वेत्येतावत्प्रमाणः, अयं च बाह्यगिरिविशाकम्भे सहस्रोचे यथोकः स्यात्, तथा अष्टाविंशतियोजनसहखाणि श्रीणि च योजनशतानि पोडशाषिकाचि अष्ट चैकाग्रभागा योजनस्तावप्रमाणोऽन्तगिरिपरिरय इति, प्रसिद्धि प्रारबत् । अथात्र पद्मावरवेदिकाचाह-से गं नाए पड़म इत्यादि, व्यकं, अथात्र सिद्धायक्वादिवक्तव्यमारभ्यते-'मन्दरस्म पमित्यादि, मन्दस्स्य पूर्वस्त्रां मत्रचन्दने पञ्चाशयोजनाविक्रसे महदेकं सिद्धायननं प्रज्ञप्तम्, एवमिति-भवशालबनानुसारेण चतसृषु विधुपवारि सिद्धायकवानि विदिक्षु पुष्करिण्यः, तदेव प्रमाण सिद्धायतवानां पुष्करिणीनां च बन्नद्रशाले उक्त प्रासादावतंसकास्तथैव चक्रेशानयोर्वाच्याः यथा भद्शाले दक्षिणविकसम्बद्धवविदिग्वर्तिनः प्रासादाः शक्रस्प तथोत्तरदिसम्बद्धविधिवर्तिनस्तु ईशाचेन्द्रस तेनैव प्रमाणेन-पश्चयोजनशतोच्चत्वाविनेति, अत्र च पुष्करिणीयां नामानि सूत्रकारालिखितस्वालिपिनमादाद्वा आदुर्थेषु न दृश्यन्ते इति तत्रैशान्यादिमासादक्रमाक्मिानि नामानि द्रष्टव्यानि पूज्यप्रणीतक्षेत्रविचारतः-बन्दोत्तर १ जन्दा र सुनन्दा ३ नन्दि वर्जना ४ तथा नन्दिपेणा १ अमोघा २ गोस्तूपा ३ सुदर्शना ४ तथा अनुक्रम [१९७] Sae900 Deceaedeceae Simillenni ~ 738~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy