SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------ --------- मूलं [१०३] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१०३] ध्यक्षस्कारे मेरौ नन्दनादिवना नि सू. १०४ गाथा: श्रीजम्यू-15 एव प्रासादः मेरोदक्षिणतः ५० योजनातिक्रमे देवकुरूणांमध्ये शीतोदायाः पूर्वतः सिद्धायतन, मेरो-कू.भ. द्वीपशा-शरपरदक्षिणतः ५० योजनान्यवगाह्य देवकुरूणां बहिः शीतोदाया दक्षिणतःप्रासादः मेरोः पश्चिमायां प्रा. ५. योजनातिक्रमे शीतोदाया उत्तरतः सिद्धायतनं मेरोरपरोत्तरस्यां५०योजनान्यवगाह्योत्तरकुरूणां भ. बहिः शीतोदाया उत्तरत एव प्रासादः, मेरोरुत्तरतः पञ्चाशयोजनेभ्यः उत्तरकुरूणां मध्ये शीतायाः प्रा./ ॥३६६॥ पश्चिमतः सिद्धायतनमिति,एतेषां चाष्टस्वन्तरेषष्टौ कूटा इति, अत्र सुखावबोधाय स्थापना यथा- क. भ.क. कहि ण भन्ते! मन्दरे पचए गंदणवणे णाम वणे पण्णत्ते !, गो०! भइसालवणस्स बटुसमरमणिनामो भूमिभागाभो पञ्चजोभणसयाई उद्धं उप्पइत्ता एत्थ णं मन्दरे पजए णन्दणवणे णाम वणे पण्णचे पञ्चजोअणसयाई चकवालविक्खम्भेणं बट्टे वलयाकारसंठाणसंठिए जे णं मन्दरं पञ्चयं सब्बओ समन्ता संपरिक्खित्ताणं चिट्ठइत्ति णवजोअणसहस्साई णव य चप्पण्णे जोमणसए छञ्चेगारसभाए जोअणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोअणसहस्साई पत्तारि म अउणासीए जोअणसए किंचिविसेसाहिए बाहिं गिरिपरिरएणं अह जोअणसहस्साई णव य चप्पण्णे जोअणसए छचेगारसभाए जोअणस्स अंतो गिरिविक्सम्भो अट्ठावीसं जोमणसहस्साई तिग्णि व सोलसुत्तरे जोअणसए अह य इकारसभाए जोमणस्स अंतो गिरिपरिरएणं, से णं एगाए परमवरवेहआए एगेण व वणसंडेणं सो समन्ता संपरिक्खिते वण्णओ जाव देवा आसयन्ति, मंदरस्स णं पन्वयस्स पुरत्यिमेणं एत्य गं महं एगे सिद्धाययणे प० एवं पदिसिं चत्तारि सिद्धाययणा विविसामु पुक्खरिणीभीत पेच पमाणं सिद्धाययणाणं दीप अनुक्रम [१९४-१९६] 2800000000000000000000 ॥३६६॥ ~ 735~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy