SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- --------------- मूल [१०३] + गाथा मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१०३] द्वीपशा न्तिचन्द्री गाथा: श्रीजम्यू-18 चत्वारि सिद्धायतनानि भणितव्यानि, यच्च त्रिवतिदेष्टव्येषु चत्वार्यतिदिष्टानि तत्र जम्बूद्वीपद्वारवर्णके एवं चत्तारिविवक्षस्कार दारा भाणिअबा' इत्येतत्सूत्रव्याख्यानमनुस्मरणीयम् । अथैतद्गतपुष्करिण्यो वक्तव्या:--'मन्दरस्स'इत्यादि, सुगम, | मेरुपर्वतः अधास प्रमाणाचाह-'ताओण'मित्यादि, मेरोरीशान्यां दिशि भद्रशालवनं पञ्चाशद्योजनान्यवगाह्यात्रान्तरे चत-ISM या वृतिः स्रो नन्दा-नन्दाभिधानाः शाश्वताः पुष्करिण्यः प्रज्ञप्ताः, आसां च पादक्षिण्येन नामानि पद्मा पद्मप्रभा कुमुदा कुमु-18 ॥३६४॥ दप्रभा चैवः समुच्चये ताश्च पुष्करिण्यः पञ्चाशयोजनान्यायामेन पंचविंशति योजनानि विष्कम्भेन दशयोजनान्यु देधेन-उण्डत्वेन वर्णको वेदिकावनखण्डाना भणितव्यः प्राग्वत्, यावचतुर्दिशि तोरणानि । अर्थतासां मध्ये यदस्ति ।। तदाह-'तासि ण'मित्यादि, तासां पुष्करिणीनां बहुमध्यदेशभागे अत्रान्तरे महानेकः ईशानदेवेन्द्रस्य देवराज्ञः प्रासा| दावतंसकः प्रज्ञप्तः, कोऽर्थः ?-तं प्रासादं चतस्रः पुष्करिण्यः परिक्षिप्य स्थिता इति, पञ्चयोजनशतान्यूर्बोच्चत्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन समचतुरस्रत्वादायामेनापि, 'अभुग्गयमूसिइत्यादि प्रासादानां वर्णन माग्वत्, एवमुक्ताभिलापानुसारेण सपरिवारः-ईशानेन्द्रयोग्यशयनीयसिंहासनादिपरिवारयुकः प्रासादावतंसको भणि-18 तव्यः, अथ प्रादक्षिण्येन शेषविदिग्गतपुष्करिण्यादिप्ररूपणायाह-'मन्दरस्स'इत्यादि, मेरोः एवमितिपदमुक्ताति-18॥३६४॥ देशार्थं तेन 'भहसालवणं पण्णासं जोअणाई ओगाहित्ता' इत्यादि ग्राह्य, नवरं दक्षिणपूर्वस्यामिति-आग्नेय्यां दिशी-18 | त्यर्थः, ताथोत्पलगुष्मादयः पूर्वक्रमेण तदेव प्रमाण-ईशानविदिग्गतप्रासादप्रमाणेनेत्यर्थः, दक्षिणपश्चिमायामपि-नैर्ऋत्यां18 Socesta esceneseeloECK दीप अनुक्रम [१९४-१९६] Eleonsidol ~ 731~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy