SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ------ --------- मूलं [१००-१०१] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बू प्रत सूत्रांक [१००-१०१] गाथा: ॥ देवकुरुसूरसुलसविद्युत्भनामकानां नेतव्या, एतदीयाधिपसुराणां राजधाग्यो मेरुतो दक्षिणेनेति शेषः । अयैतास ध्वक्षस्कारे जम्बूपीठतुल्यं वृक्षपीठं कास्तीति पृच्छन्नाह कूटशाल्मन्तिचन्द्री लीसू.१०० या वृत्तिः कहि णं भन्ते ! देवकुराए २ कूडसामलिपेढे णाम पेढे पण्णत्ते !, गोअमा! मन्दरस्स पचयस्स दाहिणपञ्चस्टिमेणं णिसइस्स वासहर विद्युत्तमः ॥३५५॥ पव्ययस्स उत्तरेणं विजुप्पभस्स बक्सारपवयस्स पुरस्थिमेणं सीओआए महाणईए पञ्चस्थिमेणं देवकुरुपपस्थिमयस्स बहुमज्झदेसभाए एस्थ ण देवकुराए कुराए कूडसामली पेढे णाम पेढे पं०, एवं जव जम्बूए सुदंसणाए बत्तव्यया सभेष सामलीएवि भाणिभव्या णामविहूणा गरलदेवे रायहाणी दक्षिणेणं अवसिह चेव जाव देवकुरू अ इत्थ देवे पलिओवमटिइए परिवसइ, से तेणडेणं गो! एवं युथइ देवकुरा २, अदुत्तरं च णं देवकुराए० (सूत्रं १००) कहि णं भन्ते । जम्युरीवे २ महाविदेहे वासे विलुप्पभे णामं वक्सारपध्यए पन्नते!, गो.1 णिसहस्स वासहरपब्वयस्स उत्तरेणं मन्दरस्स पबयस्स दाहिणपत्थिमेणं देवकुराए पञ्चत्धिमेणं पम्हस्स विजयस्स पुरस्थिमेणं, एत्थ णं जम्बुद्दीवे २ महाविदेहे वासे विजुप्पमे वक्खारपञ्चए पं०, उत्तरदाहिणायए एवं जहा मालवन्ते णवरि सवतवणिजमए अच्छे जाव देवा आसयन्ति । विज्जुप्पभे णं भन्ते! वक्खारपब्वए कइ 18॥३५५॥ कूडा पं० १, गो०! नव कूडा पं०, तं०-सिद्धाययणकूडे विजुप्पभकूडे देवकुरुकूडे पम्हकूडे कणगकूडे सोवत्थिअकूडे सीओआकूडे सयजलकूडे हरिकूडे । सिद्धे अ विज्जुणामे देवकुरू पम्हकणगसोवत्थी । सीओआ य सयजलहरिकूड़े चेव बोल्वे ॥१॥ एए हरिकूडवजा पञ्चसइआ णेअब्बा, एएसिं कूडाणं पुच्छा दिसिविदिसाओ अब्वाओ जहा मालबन्तस्स हरिस्सहकूढे तह चेव दीप अनुक्रम [१८३ -१८६] sesese ~713~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy