SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------- ----------------------- मूल [९५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [९५] गाथा: स्पष्ट, नवरं यावत्पदात् 'तत्थ णं अरिद्वाए रायहाणीए महाकच्छे णामं राया समुपजइ, महया हिमवन्त जाच सर्व भरहोअवणं भाणिअर्थ, णिक्खमणवज सेसं भाणिअब, जाव भुजइ माणुस्सए सुहे, महाकच्छणामधेने' इति ग्राह्य, ईशेनाभिलापेनाओं महाकच्छशब्दस्य भणितव्यः। सम्पति ब्रह्मकूटप्रश्नः--'कहिण'मित्यादि, सर्व व्यक, ब्रह्माकू-18 टनामा द्वितीयो वक्षस्कारः चित्रकूटातिदेशेन यावत्पदादायामसूत्रादिकं भूमिरमणीयसूत्रान्तं च सर्व वाच्यम् । अथात्र || कूटवक्तव्यतामाह-प्राकूडे चत्तारि कूडा'इत्यादि, व्यक्तं, नवरं एवं चित्रकूटवक्षस्कारकूटन्यायेन वाच्यं, यावत्क-18 रणात् समा उत्तरदाहिणणं परुप्परंतीत्यादि प्राय, अर्थो-ब्रह्म कूटशब्दार्थः, 'से केणद्वेणं भन्ते! एवं चुचइ-ब्राकडे 1% ' इत्यालापकेन उल्लेख्यः, ब्रह्मकूटनामा देवश्चात्र पस्योपमस्थितिकः परिवसति, तदेतेनार्थेनेति सुगमं। अथ चतुर्थ-18 विजयः-'कहि ण'मित्यादि, व्यक्तं, परं द्रहावत्याः अन्तरनद्याः पश्चिमायां कच्छगावतीविजयः कच्छा एवं कच्छका: मालुकाकच्छादयः सन्त्यस्यामतिशांयिन इति 'अनजिरेति सूत्रे (श्रीसि०अ०३पा०२सू०७८) शरादीनामाकृतिगणत्वेन || सिद्धिः, शेष प्राग्वत् , अथायमनन्तरोत्तो विजयो यस्याः पश्चिमायां तामन्तरनदी लक्षयितुमाह-कहिण'मित्यादि, 12 प्रश्नसूत्रं व्यकं, उत्तरसूत्रे आवर्तनाम्नः पूर्वदिग्वर्तिनो विजयस्य पश्चिमायां कच्छावत्या विजयस्य पूर्वस्यां यावद् द्रावतीAS कुण्ड नाम कुण्डं प्रज्ञप्तं शेषं यथा ग्राहावतीकुण्डस्य स्वरूपाख्यानं पाहावतीद्वीपपरिमाणभवनवर्णकनामार्थकथनप्रमुखं । तथा ज्ञेयं, नवरं दहावतीद्वीपो द्रहावतीदेवीभवनं दहावतीप्रभपद्मादियोगाद् द्रावतीति नामार्थः समधिगम्यः, द्रहा दीप अनुक्रम [१७१-१७३] भीजम्यू. ५७ ~700~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy