SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------- --------- मूलं [९५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत श्रीजम्बू सूत्रांक द्वीपशा वस्कारे अपविज [९५] न्तिचन्द्र यादि स. या प्रति ॥३४॥ गाथा: भीलवन्तवासहरपन्नयंतेणं एवं एगूणवीसहभागं जोअणस्स विक्रमेणंति, से गं एगाए पउमवरनेइमाए एगेण व वणसण्टेणं संपरिक्खित्तं वण्णओ सीआमुहवणस्स जाव देवा आसयन्ति, एवं उत्तरिलं पास समत्तं । विजया भणिआ । रायहाणीओं इमाओ-खेमा १ खेमपुरा २ चेव, रिहा ३ रिटुपुरा ४ तहा । खरगी ५ मंजूसा ६ अविअ, ओसही ७ पुढंरीगिणी ८॥१॥ सोउस विज्जाहरसेडीओ तावइआओ अमिओगसेढीओ सन्बाओ इमाओ ईसाणस्स, सव्वेसु विजण्मु कच्छवत्तच्चया जाव अट्ठो राषाणो सरिसणामगा विजएसु सोलसण्डं वक्खारपब्बयाणं चित्तकूडवत्तन्वया जाव कूडा चत्वारि २ बारसण्डं गईणं गाहावइबत्तनया जाव उभो पासिं दोहिं पउमवरवेइआर्हि वणसण्डेहि अ वण्णओ (सूत्र ९५) 'कहि णमित्यादि, सर्व सुगम कच्छतुल्यवक्तव्यत्वात् , नवरं खेमपुरा राजधानी सुकच्छस्तत्र राजा चक्रवत्ती समुत्पद्यते, विजयसाधनादिकं तथैव सर्व वक्तव्यमिति शेषः । उक्तः सुकच्छः, अथ प्रथमान्तरनद्यवसर:- कहिणं भन्ते !' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावत्या अन्तरनद्याः कुण्डं-प्रभवस्थानं पाहावती-1 | कुण्डनाम कुण्डं प्रज्ञप्तम् , गौतम! सुकच्छस्य विजयस्य पूर्वस्यां महाकच्छस्य विजयस्य पश्चिमायां नीलवतो वर्षधर-18 पर्वतस्य दाक्षिणात्ये नितम्बे, अत्र-सामीपिकेऽधिकरणे सप्तमी तेन नितम्बसमीपे इत्यर्थः, अत्र जम्बूद्वीपे द्वीपे महा-१॥३४७॥ विदेहे वर्षे प्राहावतीकुण्डं प्रज्ञप्तं, यथैव रोहितांशाकुण्डं तथेदमपि विंशत्यधिकशतयोजनायामविष्कम्भमित्यादि-18 रीत्या ज्ञेयं, कियत्पर्यन्तमित्याह-यावद् प्राहावती द्वीपं भवनं चेति, उपलक्षणं चैतत् , तेनार्थेन सूत्रमपि भावनीयम् , दीप अनुक्रम [१७१-१७३] ~697~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy