SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) (१८) वक्षस्कार [४], ----- ------------------- मल [९३] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [९३] गाथा श्रीजम्बू- दक्षिणत: पञ्चाशदुत्तरतस्तु षष्टि गराणीति भेदः, आभियोग्यश्रेणी तथेवेति गम्यं, कोऽर्थः -विद्याधरश्रेणिभ्यामूदा वक्षस्कारे बादशयोजनातिक्रमे दक्षिणोत्तरभेदेन दे भवतः, अत्राधिकारात् सर्ववैताब्याभियोग्यश्रेणिविशेषमाह-उत्तरदिकस्थाका कच्छावजन्तिचन्दी- सपाजनीतिकम दाक्षणार यःसू. ९३ या वृचिः | आभियोग्यश्रेणयः शीताया महानद्या ईशानस्य-द्वितीयकल्पेन्द्रस्य शेषाः-शीतादक्षिणस्थाः शक्रस्य-आद्यकस्पेन्द्रस्य, किमुकं भवति?-शीताया उत्तरदिशि ये विजयवैतादयास्तेषु या आभियोग्यश्रेणयो दक्षिणगा वा उत्तरगा वा ताः ॥३४॥18| सर्वाः सौधर्मेन्द्रस्येति, बहुवचनं चात्र विजयवर्तिसर्ववैताम्यश्रेण्यपेक्षया द्रष्टव्यं, अथ कूटानि वक्तव्यानीति तदुद्दे-18 शमाह-कुडा'इति, व्यक्तम्, अथ तन्नामान्याह-'सिद्धे'इत्यादि, पूर्वस्यां प्रथम सिद्धायतनकूट, ततः पश्चिमदिशम-181 वलम्ब्येमान्यष्टावपि कूटानि वाच्यानि, तद्यथा-द्वितीयं दक्षिणकच्छार्द्धकूट, तृतीयं खण्डप्रपातगुहाकूटं चतुर्थ || माणीति पदैकदेशे पदसमुदायोपचारात् माणिभद्रकूट शेष व्यक्तं, पर विजयवंताब्येषु सर्वेष्वपि द्वितीयाष्टमटे || | स्वस्वदक्षिणोत्तरार्द्धविजयसमनामके यथा द्वितीयं दक्षिणकच्छार्द्धकूटं अष्टममुत्तरकच्छार्द्धकूट इतराणि भरतवैतादय-1 कूटसमनामकानीति । अथोत्तरार्द्धकच्छं प्रश्नयति-कहि णमित्यादि, व्यक्तं, तथैव दक्षिणार्द्धकच्छवद् ज्ञेयं यावत्सि-1| झन्तीति, अथैतदन्तर्वर्तिसिन्धुकुण्डं वक्तव्यमित्याह-'कहि 'मित्यादि, व्यक्त, परं नितम्बा-कटका, लाघवार्थमतिदेशमाह-'भरतसिन्धुकुण्डसरिसं सब्वं णेअई' इत्यादि, स गतार्थ, गङ्गागमेन व्याख्यातत्वात् , तत्रैव ऋषभकू. ||३४३॥ टवक्तव्यमाह-'कहिण'मित्यादि, प्राग्वत् , अथ गङ्गाकुण्डप्रस्तावनार्थमाह-'कहि ण'मित्यादि, सिन्धुकुण्डगमो निर्वि दीप अनुक्रम [१६७ -१६९] CON ~689~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy