SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ------ मूलं [६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक जीवाः अशोककणवीरवन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषज्युदासार्थ कृष्णग्रहणं, एतावत्युक्ते श भगवन्तं गौतमः पृच्छति-भवे एयारूवें' इति भवेत् मणीनां तृणानां च कृष्णो वर्ण एतद्रूपो-जीमूतादिरूपः, काकुपाठाच्चास्य प्रश्नसूत्रता वेदितव्या, भगवानाह-गौतम ! नायमर्थः समर्थः-नायमर्थ उपपन्नो, यदुत-एवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च इतो-जीमूतादेः सकाशादिष्टतरका एव-कृष्णेन वर्णेन 18| ईप्सिततरका एव, तन्त्र किश्चिदकान्तमपि केषाञ्चिदिष्टतरं भवति ततोऽकान्तताब्यवच्छित्यर्थमाह-कान्ततरका एव|| अतिस्निग्धमनोहारिकालिमोपचितया जीमूतादेः कमनीयतरका एव, अत एव मनोज्ञतरका-मनसा ज्ञायन्ते अनुकूल|| तया स्वप्रवृत्तिविषयीक्रियन्ते इति मनोज्ञा-मनोऽनुकूलाः ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, तत्र मनोज्ञमपि किचिन्म|| ध्यम भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह-मनआपतरका एव-द्रष्टुणां मनांसि आमुवन्ति-आत्मवशतां नयन्तीति मनापाः ततः प्रकर्षविवक्षायां तर प्रत्ययः, प्राकृतत्वात् पकारस्य मकारे मणामतरा इति भवति, अथवा कोऽपि शब्दः कस्यापि प्रसिद्धो भवतीति नानादेशजविनेयानुग्रहार्थ एकाथिका एवैते शब्दा इति । 'तत्थ णं जे ते नीलगा मणी तणा य तेसि णं अयमेयारूवे वण्णावासे पण्णते तंजहा-से जहा णामए भिंगेइ वा भिंगपत्तेइ वा चासेइ वा18 चासपिच्छेद वा सुएइ वा सुअपिच्छेइ वा णीलीइ वा णीलीभेएइ वा नीलीगुलियाइ वा सामाएइ वा उच्चंतएइ वा वणराईइ वा हलधरवसणेइ वा मोरगीवाइ वा पारेवयगी वाइ वा अयसिकुसुमेइ वा बाणकुसुमेह वा अंजणकेसियाकुसु 000000000000000000 estaesesiseate दीप अनुक्रम intillenni ~68~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy