SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------- ------------------ मल [९१] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत श्रीजम्बू सूत्रांक श्वक्षस्कारे सहस्राबाट माय वसू.९२ [९१] गाथा: म्भवं विधिप्राप्ति'रिति न्यायात् सिद्धकूटवर्जेषु त्रिषु कूटेषु कूटनामका देवा इति बोध्यं, सिद्धायतनकूटे तु सिद्धा- द्वीपशा- यतनं, अन्यथा-"छसयरि कूडेसु तहा चूलाचउ वणतरूम जिणभवणा। भणिआ जम्बुद्दीवे सदेवया सेस ठाणेसु॥१॥" न्तिचन्द्री ॥ इति खोपज्ञक्षेत्रविचारे रतशेखरसूरिवचो विरोधमापयेतेति, अथावशिष्टकूटस्वरूपमाह-'कहिण'मित्यादि, प्रश्नसूत्रं या वृत्तिः सुगमम् , उत्तरसूत्रे कच्छकूटस्य चतुर्थस्योत्तरपूर्वस्यां रजतकूटस्य दक्षिणस्यामत्रान्तरे सागरकूटं नाम कूट प्रज्ञतं, पञ्च॥३३८॥ 8 योजनशतान्यूर्बोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकं तदेव, अत्र सुभोगानाम्नी दिकुमारी देवी अस्था राजधानी 18 मेरोरुत्तरपूर्वस्या, रजतकूटं षष्ठं पूर्वस्मादुत्तरस्यां अत्र भोगमालिनी दिकुमारी सुरी राजधानी उत्तरपूर्वस्या, अवशिष्टानि 18 शीताकूटादीनि उत्तरदक्षिणस्यां नेतव्यानि, कोऽर्थः?-पूर्वस्मात् २ उत्तरोचरमुत्तरस्यां २ उत्तरमादुत्तरस्मात्पूर्व २ दक्षि&ाणस्यां २ इत्यर्थः, एकेन तुल्येन प्रमाणेन सर्वेषामपि हिमवत्कूटप्रमाणत्वात् । अथ नवमं सहस्राङ्कमिति पृथग्निर्देष्टुमाह कहि भन्ते! मालबन्ते हरिस्सहकूडे णामं कूडे पण्णते!, गोअमा ! पुण्णभइस्स उत्तरेणं णीलवन्तस्स दक्खिणेणं एस्थ ण हरिस्सहकूडे णामं कूडे पण्णत्ते, एग जोअणसहस्सं उद्धं उचचेणं जमगपमाणेणं अव्वं, रायहाणी उत्तरेणं असंखेजे दीवे अण्णमि जम्बुरीवे दीवे सत्तरेण बारस जोमणसहस्साई ओगाहित्ता एत्व णं हरिस्सहस्स देवस्स हरिस्सहाणामं रायहाणी पण्णता, पहरासीइं जोमणसहस्साई आयामविक्सम्मेणं वे जोमणसयसहस्साई पण्णपि सहस्साई छच छत्तीसे जोमणसए परिक्खेवणं सेसं जहा चमरचयाए रायहाणीए वहा पमाणं भाणिभव्य, महिनीए महज्जुईए, से केणद्वेणं मन्ते! एवं दुखद माकने प्रसार RECESSASSASSIGN दीप अनुक्रम [१६३-१६५] ॥३३८॥ ~679~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy