SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------- ---------------------- मल [९१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [९१] गाथा: श्रीजम्बू-18 रायहाणी, एवं मालवन्तस्स कूडस्स उत्तरकुरुकूडस्स कच्छकूलस्स, एए चत्तारि कूडा दिसाहिं पमाणेहि अधा, कसरिसणासया ॥४वक्षस्कार द्वीपशा देवा कहिणं भन्ते | मालवन्ते सागरकूडे नाम कूडे पण्णते, गोअमा! कच्छकूडल्स उत्तरपुरस्थिमेणं रययकूडस्स दक्खिणे पर न्तिचन्द्री माल्यवदाएत्य णं सागरफूडे णामं कूढे पण्णते, पंच जोअणसवाई उद्धं उच्चत्तेणं अवसिह तं चेव सुभोगा देवी रायहाणी उत्तरपुर थिमेण या वृत्तिः दिवक्षस्कारययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्ठा कूड़ा उत्तरदाहिणेणं अव्वा एकेणं पमाणेणं (सूत्रं ९१) राः स.९१ ॥३३७॥ 'सेकेणटेण'मित्यादि, प्रतीतं, नवरं उत्तरकुरुनामाऽत्र देवः परिवसति, तेनेमा उत्तरकुरव इत्यर्थः, अथ यस्माद-12 शत्तरकुरवः पश्चिमायामुक्तास्तं माल्यवन्तं नाम द्वितीयं गजदन्ताकारगिरि प्ररूपयति-'कहिण'मित्यादि, प्रश्नसूत्र सुगम, 19 उत्तरसूत्रे-गौतम! मन्दरस्य पर्वतस्य उत्तरपौरस्त्ये-ईशानकोणे नीलवतो वर्षधरपर्वतस्य दक्षिणस्यामुत्तरकुरूणां पूर्वस्यां । कच्छनामश्चक्रवत्तिविजयस्य पश्चिमायामत्रान्तरे महाविदेहेषु माल्यवन्नाम्ना वक्षस्कारपर्वतः प्रज्ञप्त इति शेषः, पूर्वदक्षिणयोरायतः पूर्वपश्चिमयोविस्तीर्णः, किंबहुना विस्तरेण ?, यदेव गन्धमादनस्य पूर्वोक्तवक्षस्कारगिरेः प्रमाणं विष्कम्भश्च । तदेव ज्ञातव्यमिति शेषः, नवरमिदं नानात्व-अयं विशेषः, सर्वात्मना वैडूर्यरत्नमयः, अवशिष्टं तदेव, कियत्पर्यन्त| मित्याह-'जाव'त्ति, सुलभ, नवरं उत्तरसूत्रे उक्तमपि सिद्धायतनकूटं यत्पुनरुच्यते 'सिद्धे य मालवन्ते' इति तद् गाथा-| 8॥३३७॥ बन्धेन सर्वसंग्रहायेति, सिद्धायतनकूटं चः पादपूरणे माल्यवत्कूटं प्रस्तुतवक्षस्काराधिपतिवासकट उत्तरकुरुकूट-18| उत्तरकुरुदेवकूटं कच्छ कूट-कच्छविजयाधिपकूटं सागर कूट रजतकूट, इदं चान्यत्र रुचकमिति प्रसिद्ध, शीताकूट-बी-18 दीप अनुक्रम [१६३-१६५] ~677~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy