SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------- --------- मूलं [९०] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सत्रांक वर्णन [९०] गाथा: श्रीजम्बू-18 चत्वेन चाष्टयोजनप्रमाणत्वात् , शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणिकनकरत्नमूलद्रव्यजनिततया वक्षस्कारे द्वीपशा- | जन्मदोषरहितेति भावः, शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः, अपि चेति समुच्चये, अत्र जीवाभिगमादिषु जम्मूक्षन्तिचन्द्री विदेहजम्ब्वादीनां सुदशर्नादीनां च नाम्नां व्यत्यासेन पाठो दृश्यते तत्रापि न कश्चिद्विरोध इति, 'जंबूए णं अट्ठमंग- या वृचिः सू.९० लगा' इति व्यक्त, उपलक्षणाद् ध्वजच्छत्रादिसूत्राणि वाच्यानीति, सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपूच्छियुरिदमाह-12 ॥३३॥ से केणटेण'मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे गौतम ! जम्वा सदर्शनायामनारतो नाम जम्बूद्वीपाधिपतिर्न । IS आता-आदरविषयीकृताः शेषजम्बूद्वीपगता देवा येनात्मनोऽनन्यसदृशं महर्दिकत्वमीक्षमाणेन सोऽनाहत इति || यथार्थनामा परिवसति, महर्द्धिक इत्यादि प्राग्वत्, स च चतुर्णा सामानिकसहस्राणां यावदात्मरक्षकसहस्राणां जम्बूद्वीपस्य जम्ब्वाः सुदर्शनायाः अनाहतनाम्न्या राजधान्या अन्येषां च बहूनां देवानां देवीनां चानादृताराज-ISM |धानीवास्तव्यानामाधिपत्यं पालयन् यावद्विहरति, तदेतेनार्थेन एवमुच्यते-जंबूसुदर्शनेति, कोऽर्थः।-अनादृतदेवस्य | सदृशमात्मनि महर्द्धिकत्वदर्शनमत्रकृतावासस्येति, सुष्टु-शोभनमतिशयेन वा दर्शन-विचारणमनन्तरोक्तस्वरूपं चिन्त-18 नमितियावत् अनाहतदेवस्य यस्याः सकाशात् सा सुदर्शना इति, यद्यष्यनाहता राजधानीप्रश्नोत्तरसूत्रे सुदर्शना ॥३३६॥ शब्दप्रवृत्तिनिमित्तप्रश्नोत्तरसूत्रनिगमनसूत्रान्तर्गते बहुष्वादशेषु दृष्टे तथापि से तेणवेण'मित्यादि निगमनसूत्रमुत्तर-18 सूत्रानन्तरमेव वाचयितणामन्यामोहाय सूत्रपाठेऽस्माभिलिखितं व्याख्यातं च, उत्तरसूत्रानन्तरं निगमनसूत्रस्यैव यौक्ति दीप अनुक्रम [१५१-१६२] ~675~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy