SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], --------- ----------------------- मूल [९०] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [९०] गाथा: १ पमाह-जंबू ण'मित्यादि, जम्बूदिशभिः पद्मवरवेदिकाभिः-प्राकार विशेषरूपाभिः सर्वतः समन्तात् सम्परिक्षिप्ता, 18| वेदिकाना वर्णकः प्राग्वत् , इमाश्च मूलजम्बूं परिवृत्त्य स्थिता ज्ञातव्याः, या तु पीठपरिवेष्टिका सा तु प्रागेवोक्ता ।। 18 अथास्याः प्रथमपरिक्षेपमाह--'जंबू ण'मित्यादि, जम्बूः णमिति वाक्यालङ्कारे अन्येनाष्टशतेन-अष्टोत्तरशतेन जम्बू वृक्षाणां तदोच्चत्वानां तस्या मूलजम्ब्वा: अर्द्धप्रमाणमुच्चत्वं यास तास्तथा तासां सर्वतः समन्तात् सम्परिक्षिता उपलक्षणं चैतत् तेनोवैधायामविस्तारा अपि अर्द्धप्रमाणा ज्ञेयाः, तथाहि-ता अष्टाधिकशतसङ्ख्या जम्ब्वः प्रत्येक 18 चत्वारि योजनान्युच्चैस्त्वेन क्रोशमेकमवगाहेन एक योजनमुच्चः स्कन्धः त्रीणि योजनानि विडिमा सर्वाग्रेणोच्चैस्त्वेन 18 18 सातिरेकाणि चत्वारि योजनानि तत्रैकका शाखा अर्द्धकोशहीने द्वे योजने दीर्घा कोशपृथुत्वः स्कन्ध इति भवन्ति सर्वसंख्यया आयामविष्कम्भतश्चत्वारि योजनानि, आसु चानादृतदेवस्याभरणादि तिष्ठति, एतासां वर्णकज्ञापनायाहतासिणं बण्णओ'त्ति तासां च वर्णको मूलजम्बूसदृश एवेति, अथासां यावत्यः पद्मवरवेदिकास्ता आह–ताओ ण'मित्यादि, उत्तानार्थ, नवरं प्रतिजम्वृक्षं पटू षट् पद्मवरवेदिका इत्यर्थः, एतासु च १०८ जम्यूषु अत्र सूत्रे जीवा-18 भिगमे वृहत्क्षेत्रविचारादौ सूत्रकृद्भिः वृत्तिकृद्भिश्च जिनभवनभवनप्रासादचिन्ता कापि न चक्रे बहवोऽपि च बहुश्रुताः श्राद्धप्रतिक्रमणसूत्रचूर्णिणकारादयो मूलजम्बूवृक्षगततत्प्रथमवनखण्डगतकूटाष्टकजिनभवनैः सह सप्तदशोत्तरं शतं 18 | जिनभवनानां मन्यमानाः इहाप्येकैकं सिद्धायतनं पूर्वोक्तमान मेनिरे ततोऽत्र तत्त्वं केवलिनो विदुरिति । सम्प्रति दीप अनुक्रम [१५१-१६२] ~670~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy