SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: मणिलक्षणवेदिनी लोकाइदितव्यो, पुष्पाबलिपनपत्रसागरतरङ्गवासन्तीलतापमलताः प्रतीता, तासां भक्त्या--विच्छि-18 स्था चित्र-नालेखो येषु ते तथा, किमु भवति ।-आवादिलक्षणोपेतः तथा सती-शीभमा छाया-शोभी षोते तथा त सप्पयादि विशेषणप्रय प्राग्वत्, एवंभूतैः नानाविधः पञ्चवर्णैः मणिभिस्तृणैश्योपशोभिता, तथधे-1 IS खुपदर्शने, कृष्णा-कृष्णवर्णोपेतः एवं 'वण्णोति एवं अमुंना प्रकारेण शेषोऽपि नीलादिको वर्णी मणितॄणविशे॥षणतया योजनीयो बंधा नीलवर्णोहितवर्णः हारिद्रवण शुक्लवर्णैवेति, तथा तेषां मणितॄणानां गन्धः स्पर्शःशब्दच तिच्या, तथा तस्य बनखण्डस्य भूमिभागे पुष्करिण्यः पर्वतका गृहकाणि मण्डपकाः पृथिवीशिलापट्टकाच नेतव्याः ट्रिपचे प्रापणीयाः, भवन्ति हि सूत्रकाराणां गतवैचित्र्यादाहशानि लापवार्थकानि एवं जाव तहेव रचाई वण्णओ रासस अहा' इत्यायनेकप्रकारकपदाभिव्यजयानि अतिदेशरूपाणि सूत्राणि, यदाह-कह देसग्गहण कत्थई भण्णंति | मिरवसेसाई। रकमकमजुत्ताई कारणवसयो निसत्ताई ॥१॥” इति, अत्रैतत्सूत्राभिप्रावाभिव्यक्तये जीवाभिगमादिप्रन्धोका कियान पाठो लिख्यते, 'तत्थ ण जे ते किण्हा मणी तणा व तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते, त-से जहा-18 माम एजीभूतेह वा अंजणेइ वा खंजणेइ वा कजलेइ वा मसीह वा मसीगुलियाई वा गवलो वा गवलगुलिखाइ वा भिमरेइ वा भमरावलीइ वा भमरपत्तसारेइ वा जंबूफलेइ वा अद्दारिदेइ वा परपुढेइ वा गएर वा गवकलभेइ वा किण्ह| त्रिपिदेशभहण कंगपित भण्यन्ते निरनशेषाणि । उत्कमक्रमणुलानि कारणपशतः सूत्राणि ॥१॥ अनुक्रम [६] ~66~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy