SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------- --------- मूलं [९०] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [९०] गाथा: eseseaeeeekerseseseseaeesepe सिद्धाययणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविट्टे जाप दारा पचवणुसयाई उद्धं उच्चत्तेणं जाव वणमालाओ मणिपढिआ पञ्चधणुसयाई आयामविक्खम्भेणं अद्धाइलाई धणुसयाई बाहलेणं, तीसे गं मणिपेढिआए उपि देवच्छन्दए पंचधणुसयाई आयामविक्खम्भेणं साइरेगाई पञ्चधणुसयाई उद्धं उपत्तेणं, जिणपडिमावपणभो अन्योत्ति । तत्थ णे जे से पुरथिमिले साले एत्व णं भवणे पण्णते, कोसं आयामेणं एवमेव णवरमित्य सयणिज सेसेसु पासायवडेंसया सीहासणा य सपरिवारा इति । जम्बू ण बारसहिं पठमवरवेइआदि सब्बओ समन्ता संपरिक्सित्ता, बेइमाणं वण्णओ, जम्बू णं अण्णेणं अट्ठसएणं जम्पूर्ण तदद्धच्चत्ताणं सव्वो समन्ता संपरिक्खित्ता, तासि णं वण्णओ, ताओ णं जम्बू छहि पउमवरवेइहिं संपरिक्खित्ता, जम्बूए णं सुदसणाए उत्तरपुरथिमेणं उत्तरेणं उत्तरपञ्चस्थिमेणं एत्य णं अणाढिमस्स देवस्स चाटण्हं सामाणिअसाहस्सीणं चत्तारि जम्यूसाहस्सीओ पाणचाओ, तीसे णे पुरस्थिमेणं चलण्डं अगमहिसीर्ण पत्तारि जम्बूभो पण्णत्ताभो, दक्षिणपुरथिमे दक्सिणेणं तह अवरदक्खिणेणं च । अट्ठ दस बारसेव व भवन्ति जम्बूसहस्साई ॥१॥ अणिआहिवाण पचत्थिमेण सत्तेव हॉति जम्बूओ। सोलस साहस्सीओ चउदिसि आयरक्खाणं ॥ २॥ जम्बूए णं तिहिं सइएहिं वणसंडेहि सव्वओ समन्ता संपरिक्खित्ता, जम्बूए णं पुरथिमेणं पण्णास जोषणाई पढमै वणसंडं ओगाहिता एत्य णं भवणे पण्णते कोसं आयामेणं सो चेव वण्णओ सयणिजं च, एवं सेसासुवि विसासु भवणा, जम्बूर णं उत्तरपुरथिमेणं पढमं वणसण्डं पण्णासं जोअणाहं ओगाहित्ता एत्य णं चचारि पुक्खरिणीओ पण्णताओ, जहा-पचमा १ परमप्पभा २ कुमुदा ३ कुमुदप्पभा ४, ताओ णं कोसं आयामेणं अद्धकोसं विक्खम्भेणं पञ्चषणुसयाई उन्हेणं वण्णो तासिणं मज्झे पासायव.सगा कोर्स दीप अनुक्रम [१५१-१६२] ~664~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy