SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], --------- ------..------------ मूलं [८९] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८९] गाथा: उपरितले परिरया-परिधिरिति॥२॥इह च मूले परिधी मध्यपरिधौ च किंचिद्विशेषाधिकरवं गाथावन्धानुलोम्यादनुक्कमप्यवसेयं ॥ अथ सङ्ख्याक्रमेण पथानामपि दानां नामान्याह-'पढमित्थ'इत्यादि, प्रथमो नीलवान् द्वितीय उत्तरकुरुआतव्यः चन्द्रद्रहोऽत्र तृतीयः ऐरावतश्चतुर्थः पञ्चमो माल्यवांश्च, अथानन्तरोकानां काञ्चनाद्रीणां एषां च द्रहादीनां स्वरूपप्ररूपणाय लाघवार्थमेकमेव सूत्रमाह-एवं वपणओ'इत्यादि, एवं-उक्तम्यायेन नीलवन्द्रन्यायेनेत्यर्थः उत्तरकु| रुहदादीनामपि ज्ञेयः पनायरवेदिकावनखण्डत्रिसोपानप्रतिरूपकतोरणमूलपद्माष्टोत्तरशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यतापि, तथैवार्थ:-उत्तरकुर्वाद्रिद्रहनामान्वर्थः उत्तरकुरुगदप्रभोत्तरकुरुहूदाकारोत्पलादियोगादुत्तरकुरुदे-18|| वस्वामिकत्वाच्चोत्तरकुरुहूद इति, चन्द्रहदप्रभाणि-चन्द्रहदाकाराणि चन्द्रहदवर्णानि चन्द्रश्चात्र देवः स्वामीति चन्द्रदा , ऐरावत-उत्तरपार्श्ववर्तिभरतक्षेत्रप्रतिरूपकक्षेत्रविशेषस्तत्प्रभाणि-तदाकाराणि, आरोपितण्यधनुराकाराणीत्यर्थः, | उत्पलादीनि ऐरावतश्चात्र देवः प्रभुरित्यैरावता, माल्यवक्षस्कारनिभोत्पलादियोगाम्माल्यवदेवस्वामिकत्वाच माल्यव-ISM IS द्द इति, प्रमाणं च सहस्रं योजनान्यायामस्तदर्द्ध विष्कम्भ इत्यादिकं, पल्योपमस्थितिकाश्चात्र देवाः परिवसन्ति, तत्राद्यस्य नागेन्द्र उक्तः, शेषाणां व्यन्तरेन्द्राः, काश्चनाद्रीणां च वर्णको यमकाद्रिवद्वाच्यः, अर्धश्च काशनवर्णोत्पला| दियोगात् काश्चनाभिधदेवस्वामिकत्वाञ्च काञ्चनाद्रयः, प्रमाणं योजनशतोच्चत्वं मूले योजनशतं विस्तार इत्यादिक | उत्तरकुरुहूदादिशेपद्रहपार्श्ववर्तिकाञ्चनाचलापेक्षयेदं बोध्यं, अथवा प्रमाणं प्रतिइदं विंशतिः प्रतिपाई दश सर्वस Coteseeeeeeeeecener H दीप अनुक्रम [१४६-१५० ~662~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy