SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], --------- --------- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बू- प्रत सूत्रांक [८८] न्तिचन्द्रीया वृत्तिः ॥३२॥ गाथा: रयणविविहसाहप्पसाहवेरुलिअपत्ततवणिज्जपत्तवेंटा जम्बूणयरत्तमउअसुकुमालपवालपल्लववरंकुरधरा विचित्तमणिरय- वक्षस्कारे णसुरभिकुसुमफलभरणमिअसाला सच्छाया सप्पभा सस्सिरीआ सउज्जोआ अमयरससमरसफला अहिअमणनयणणि- यमकृपवेत व्वुइकरा पासादीआ जाव पडिरूवा ४'इति, अत्र व्याख्या-तेषां चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा - वर्णनं वज्ररत्नमयानि मूलानि येषां ते वज्रमूला तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्ववि-18 | निर्गता शाखा येषां ते तथा ततः पूर्वपदेन कर्मधारयः, रिष्ठरत्नमयः कन्दो येषां ते तथा तथा वैडूर्यरनमयो रुचिरः स्कन्धो येषां ते तथा ततः पूर्वपदेन कर्मधारयः, सुजातं-मूलद्रव्यशुद्धं बरं-प्रधानं यजातरूप-रूप्यं तदात्मिकाः प्रथमिका-मूलभूता विशालाः शाला:-शाखा येषां ते तथा, नानामणिरत्नात्मिका विविधाः शाखा-मूलशाखाविनि| र्गतशाखाः प्रशाखाः-शाखाविनिर्गतशाखा येषा ते तथा, तथा वैडूर्याणि-वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयपदद्वयमीलनेन कर्मधारयः, जाम्बू-ISH नदा-जाम्बूनदनामकसुवर्णविशेषमया रक्तवर्णा मृदुसुकुमारा-अत्यन्तकोमलाः प्रवाला-ईवदुन्मीलितपत्रभावरूपा पल्लवा-जातपूर्णप्रथमपत्रभावरूपा घरांकुरा:-प्रथममुद्भिद्यमानास्तान् धरन्ति ये ते तथा, विचित्रमणिरक्षमयानि सुर-18 भीणि कुसुमानि फलानि च तेषां भरेण नमिता-नाम ग्राहिताः शाखा येषां ते तथा, सती-शोभना छाया येषां ते 81 सच्याः , एवं सत्प्रभाः अत एव सश्रीकाः तथा सोद्घोताः मणिरज्ञानामुषोतभावाद, अमृतरससमरसानि दीप अनुक्रम [१४३-१४५] ~651~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy