SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ---------- --------- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८८] गाथा: श्रीजम्बू । तदतिदेशेन मुखमण्डपसूत्रेऽपि तावन्मात्रमेवायाति तथापि जीवाभिगमादिषु मुखमण्डपवर्णके भूमिभागवर्णकस्य दृष्ट ४४वक्षस्कारे द्वीपशा- त्वात् अत्रातिदेशः, अथ प्रेक्षामण्डपवर्णकं लाघवादाह-पच्छाघरमण्डवाण'मित्यादि, प्रेक्षागृहमण्डपानां-रङ्गम-18 न्तिचन्द्री गण्डपानां तदेव-मुखमण्डपोक्तमेव प्रमाणं, भूमिभाग इतिपदेन सर्व द्वारादिकभूमिभागपर्यन्तं वाच्यं, एषु च मणिपी-18 या धूचिः | ठिका वाच्या, एतावदर्थसूचकमिदं सूत्रम्-'तेसि णं मुहमण्डवाणं पुरओ पत्ते २ पेच्छाघरमंडवा पण्णत्ता. ते णं|| ॥३२॥ पेच्छाघरमंडवा अखत्तेरसजोषणाई आयामेणं जाव दो जोअणाई उद्धं उच्चत्तेणं जाव मणिफासो, तेसि णं बहुमज्झ-181 ।। देसभाए पत्ते २ वरामया अक्खाडया पण्णत्ता, तेसिणं बहुमज्झदेसभाए पत्ते २ मणिपेढिआओ पण्णताओ'त्ति || | उक्तप्राय, नवरमक्षपाट:-चतुरस्राकारो मणिपीठिकाधारविशेषः, अस्याः प्रमाणाद्यर्थमाह-'ताओ णं मणिपेडिआओ जोअणं आयामविक्खंभेणं अद्धजोअणं बाहलेणं सबमणिमईओ सीहासणा भाणिअबा' इति, अन सिंहासनानि भणितव्यानि सपरिवाराणीत्यर्थः, शेषं व्यक्तम् , अथ स्तूपावसरः-'तेसि णमित्यादि, तेषा प्रेक्षागृहमण्डपानां पुरतो मणिपीठिकाः, अत्र बहुवचनं न प्राकृतशैलीभवं यथा द्विवचनस्थाने बहुवचनं हत्था पाया इत्यादिषु, किन्तु बहुत्व-18 18| विवक्षार्थ, तेनान तिसृषु प्रेक्षागृहमण्डपद्वारदिक्षु एकैकसद्भावात् तिम्रो ग्राह्याः, अन्यत्र जीवाभिगमादिषु तथा || ॥३२॥ का दर्शनात्, अर्थतासां मानमाह-ताओ 'मित्यादि, कण्ठ्यं, यद्यप्येतत्सूत्रादशेषु 'जोअणं आयामविक्खम्भेणं अद्भजो-101 अणं बाहलेणं'इति पाठो दृश्यते तथापि जीवाभिगमपाठदृष्टत्वेन राजप्रश्नीयादिषु प्रेक्षामण्डपमणिपीठिकातः स्तूपमणि दीप अनुक्रम [१४३-१४५] ~649~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy