SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], --------- --------- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८८] गाथा: 18न्तरे एकः प्रासादावतंसकः प्रज्ञप्तः द्वापष्टिं योजनान्यर्द्धयोजनं च ऊर्वोच्चत्वेन एकत्रिंशद्योजनानि कोशं चायीमवि-18 कम्भाभ्यां वर्णको विजयप्रासादस्येव वाच्यः, उल्लोको-उपरिभागौ भूमिभागी-अधोभागौ सिंहासने सपरिवारे-सामानि-18 ध्यक्षस्कारे द्वीपशातिचन्द-18 कादिपरिवारभद्रासनव्यवस्थासहिते, यश्चात्र उपकारिकालयनस्य प्रासादावतंसकस्य चैकवचनेन विवक्षा उल्लोकभूमि यमकूपर्वत वर्णनं या वृत्तिः 8 भागसिंहासनानां च द्विवचनेन विवक्षा तत्सूत्रकाराणां विचित्रप्रवृत्तिकत्वादिति, अथास्य परिवारमासादप्ररूपणामाह-18 सू.८८ ॥३२१॥ 18 एवं पासायपंतीओ'इत्यादि, एवं-मूलप्रासादावतंसकानुसारेण परिवारप्रासादपङ्कयो ज्ञातव्या जीवाभिगमतः, पङ्क-18 18 यश्चात्र मूलप्रासादतश्चतुर्दिक्षु पद्मानामिव परिक्षेपरूपा अवगन्तब्याः, न पुनः सूचिश्रेणिरूपाः, तत्र प्रथमप्रासामं-18 |क्तिपाठ एवं-से णं पासायव.सए अण्णेहिं चउहिं तदद्धश्चत्तपमाणमित्तेहिं पासायव.सएहिं सबओ समन्ता संपरि-18 |क्खित्ते' स प्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः, अत्रोच्चत्वशब्देनोत्सेधो गृह्यते प्रमाण18| शब्देन च विष्कम्भायामी, तेन मूलप्रासादापेक्षया अर्घोच्चत्वविष्कम्भायामैरित्यर्थः, सर्वतः समन्तात् सम्परिक्षिप्ता, एषामुञ्चत्वादिकं तु साक्षात् सूत्रकृदेवाह-एकत्रिंशद्योजनानि कोशं चोच्चत्वेन, सार्द्धद्वापष्टियोजनानामः एतावत एव लाभात्, सातिरेकाणि-अर्द्धक्रोशाधिकानि अर्द्धषोडशानि-सार्द्धपञ्चदशयोजनानि विष्कम्भायामाभ्यामिति, अथ द्वितीयप्रासादपंक्तिः, तत्पाठश्चैवम्-'ते णं पासायव.सया अण्णेहिं चरहिं तदडुच्चत्तप्पमाणमित्तेहिं पासायव.सएहिं ॥३२॥ | सधओ समन्ता संपरिक्खित्ता'इति, ते प्रथमपंक्तिगताश्चत्वारः प्रासादाः प्रत्येकमन्यैश्चतुर्भिस्तदोच्चत्वविष्कम्भायामै-12 दीप se अनुक्रम [१४३-१४५] SinElemnitindi ~645~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy