SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------- ..............--------- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८८] प गाथा: ॥३२०॥ दीप अनुक्रम [१४३-१४५] श्रीजम्यू | अर्थतेषामायामाचाह-तेणं क्णसण्डा इत्यादि, ते च बनवण्डाः सातिरेकाणि द्वादशयोजनसहस्राणि आयामेन SIra द्वीपशा- | पञ्चयोजनशतानि विष्कम्भेन प्रत्येक २ प्राकारः परिक्षिताः, कृष्णा इतिपदोपलक्षितो जम्बूद्वीपपावरवेविकाप्रकर-18 यमपर्वत न्तिचन्द्री लिखितः पूर्णो बनखण्डवर्णको भूमयः प्रासादावतंसकाश्च भणितव्याः, भूमयश्चैवम्-'तेसि णं वडसंडाणे अंसो बहस-11 | मरमणिजा भूमिभागा पण्णत्ता, से जहाणामए आलिंगपुक्खरेइ वा जाच णाणाविहपंचवण्णेहिं तणेहिं मणीहि || हा वसोभिआइति, प्रासादसूत्रमप्येवं 'तेसि पं वणसंडाणं बहुमज्झदेसभाए पत्तेअं २ पासायव.सए पण्णते, तेणं पासायवडेंसया चावहिं जोषणाई अखजोअणं च उद्धं उच्चत्तेणं इकतीसं जोअणाई कोसं च विक्खम्भेणं अभग्गयमूसिअपहसिआ इव, तहेव बहुसमरमणिजे भूमिभागे उल्लोओ सीहासणा सपरिवारा, तस्थ चत्तारि देवा महिही आ जाव पलिओवमट्टिइआ परिवसंति तं०-असोए सत्तिवण्णे चपए चूए' इति, अत्राशोकवनप्रासादेऽशोकनाMe मा देवः, एवं त्रिवपि तत्तन्नामानो देवाः परिवसन्तीत्यर्थः, अथानयोरन्तर्भागवर्णकमाह-'जमिगाण'मित्यादि, यमि18कयो राजधान्योरन्तर्मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, वर्णक इतिसूत्रगतपदेन 'आलिंगपुक्खरेइ वा जाव पंचवण्णेहिं मणीहिं उवसोभिए वणसंडविहुणो जाव बहवे देवा य देवीओ अ आसवैति जाव विहरती'त्यन्तो ग्राह्यः,81 ॥३२॥ 18 अत्र च उपकारिकालयनसूत्रमादर्शष्यदृश्यमानमपि राजप्रश्नीयसूर्याभविमानवर्णके जीवाभिगमे विजयाराजधानी-18 18वर्णके च दृश्यमानत्वात् 'तिणि जोअणसहस्साई सत्त य पंचाणउए जोअणसए परिक्खेवेण मित्त्वादिसूत्रस्थान्य-18 Eleon ~643~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy