SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [૮] + गाथा: दीप अनुक्रम [१४३ -१४५] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [४], मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित ........ आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बू. ५४ यमको नाम द्वौ पर्वती प्रज्ञसौ, एकं योजनसहस्रमूर्ध्वोच्चत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन उच्छ्रयचतुर्थांशस्य भूम्यवगाहात् मूले योजनसहस्रमायामविष्कम्भाभ्यां वृत्ताकारत्वात् मध्ये भूतलतः पञ्च योजनशतातिक्रमेऽर्द्धाष्टमानि योज| नशतानि आयामविष्कम्भाभ्यां उपरि-सहस्रयोजनातिक्रमे पञ्च योजनशतान्यायामविष्कम्भाभ्यां मूले त्रीणि योजनसहस्राणि एकं च योजनशतं द्वापष्टयधिकं किंचिद्विशेषाधिकं कियत्कलमित्यर्थः, परिक्षेपेण, एवं मध्यपरिधिरुपरितनपरिधिश्च स्वयमभ्यूह्यौ, मूळे विस्तीर्णौ मध्ये संक्षिप्तावुपरि तनुको यमको यमलजातौ भ्रातरौ तयोर्यत्संस्थानं तेन संस्थिती, परस्परं सदृशसंस्थानावित्यर्थः, अथवा यमका नाम शकुनिविशेषास्तत्संस्थानसंस्थितौ संस्थानं चानयोर्मूलतः प्रारभ्य संक्षिप्तसंक्षिप्तप्रमाणत्वेन गोपुच्छस्येव बोध्यं सर्वात्मना कनकमयो शेषं व्यक्तं, अष्टशतायङ्कोत्पत्तिरेवं-नीलब| द्वर्षधरस्य यमकयोश्च प्रथमं यमकयोः प्रथमहदस्य च द्वितीयं प्रथमइदस्य द्वितीयप्रदस्य च तृतीयं द्वितीयइदस्य तृती यहूदस्य च चतुर्थं तृतीयइदस्य चतुर्थइदस्य च पंचमं चतुर्थद्रदस्य पंचमहदस्य च षष्ठं पंचमहृदस्य वक्षस्कारगिरि| पर्यन्तस्य च सप्तमं एतानि च सप्ताप्यन्तराणि समप्रमाणानि, ततश्च कुरुविष्कम्भात् योजन ११८४२ कला २ इत्येवं| रूपात् योजना सहस्रायामयोर्यमकयोः योजन सहस्रमेकं तावत्प्रमाणायामानां पंचानां प्रदानां च योजनसहस्रमे (कै) कं | उभयमीलने योजन सहस्रपट्रकं शोध्यते शोधिते च जातं योजन ५८४२ कला २ ततः सप्तभिर्भागे हृते ८३४४, यच्चावशिष्टं कुरुसत्कं कलाद्वयं तदल्पत्वाच्च विवक्षितमिति । अत्रैवानन्तरीक वेदिकावन खण्डप्रमाणाद्याह-- 'ताभो Fur Fate &P Cy ~ 640 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy