SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---- -- मूलं [८६-८७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८६-८७] दीप श्रीजम्बू-18 मदयति वा तन्निवासिदेवदेवीनां मनांसि इति गन्धमादनः, 'कृद्धहुल' (श्रीसिद्ध अ०५पा०१ सू०२)मिति वचनात् | वक्षस्कारे द्वीपशा । कर्तर्यनप्रत्ययः, 'घभ्युपसर्गस्य (श्रीसिद्ध० अ०३ पा०२ सू०८५) त्यत्र बहुलाधिकारादतिशायितादिवत् मकाराका-13 गन्धमादन्तिचन्द्रीरस्य दीर्घत्वमिति, गन्धमादननामा चात्र देवो महर्द्धिकः परिवसति, तेन तद्योगादिति नाम, अन्यत् सर्व प्राग्वत् ॥अथ || नः सू.८६ या इचिः उत्तरकुरवः || यासामुपयोगित्वेन गन्धमादनो निरूपितस्ता उत्तरकुरूः निरूपयति-'कहि 'मित्यादि, क भदन्त ! महाविदेहे वर्षे || मू.८७ ॥३१५॥ उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः', गौतम! मन्दरस्य पर्वतस्योत्तरतो नीलवतो वर्षधरपर्वतस्य दक्षिणतो गन्धमा-1 ॥ दनस्य वक्षस्कारपर्वतस्य पूर्वतो वक्ष्यमाणस्वरूपस्य माल्यवतः पश्चिमतः अत्रान्तरे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः, प्रापश्चिमायता उत्तरदक्षिणा विस्तीर्णाः अर्द्धचन्द्राकारा एकादशयोजनसहस्राण्यष्टौ शतानि द्वाचत्वारिंशदधिकानि | द्वौ चैकोनविंशतिभागी योजनस्य विष्कम्भेन, अत्रोपपत्तिर्यथा महाविदेहविष्कम्भात् ३३५८४ कला ४ इत्येवरूपात् 18 मेरुविष्कम्भेऽपनीते शेषस्याढ़ें कृते उक्ताङ्कराशिः स्यात् , ननु वर्षवर्षधरादीनां क्रमव्यवस्था प्रज्ञापकापेक्षयाऽस्ति यथा प्रज्ञापकासनं भरतं ततो हिमवानित्यादि, ततो विदेहकथनानन्तरं क्रमप्राप्ता देवकुरुर्विमुच्य कथमुत्तरकुरूणां निरू18| पर्ण', उच्यते, चतुर्दिग्मुखे विदेहे प्रायः सर्व प्रादक्षिण्येन व्यवस्थाप्यमानं समये श्रूयते, तेन प्रथमत. उत्तरकुरुकथन |8|| ॥३१५॥ | भरतपार्थस्थी विद्युत्प्रभसौमनसी विहाय गन्धमादनमाल्यवद्वक्षस्कारप्ररूपणं भरतासन्नविजयान विहाय कच्छमहाकच्छादिविजयकथनं चेति, अर्थतासां जीवामाह-तीसे इत्यादि, तासामुत्तरकुरूणां, सूत्रे एकवचनं प्राकृतत्वात्, अनुक्रम [१४१-१४२] ecte ~633~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy