SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- मूलं [८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८५] दीप हस्राणि शतमेकं त्रयोदशाधिक योजन १५८११३, यत्त्वेक योजनं शेष तत्कलाः क्रियन्ते लब्धाः एकोनविंशतिः || कोशत्रये च लब्धाः सपादाश्चतुर्दश कलाः उभयमीलने जाताः सपादास्त्रयस्त्रिंशत् कलाः सासामर्दै लब्धाः सार्द्धाः | षोडश कलाः, यश्च कलाया अष्टमो भागोऽधिक उद्धरति यानि च धनुषामः लन्यानि चतुःषष्टिर्धनूंषि यानि च ॥ सार्द्धत्रयोदशांगुलानामढे पादोनानि सप्तांगुलानि तदेतत्सर्वमरूपत्वान्न विवक्षितमिति ॥ अधुना विदेहवर्षस्य भेदान्नि-1 | रूपयन्नाह---'महाविदेहे णमित्यादि, महाविदेहं वर्ष चतुर्विषं-चतुष्प्रकारं पूर्व विदेहाद्यन्यतरस्य महाविदेहत्वेन व्यप-1 दिश्यमानत्वात् , अत एव चतुर्यु-पूर्वापरविदेहदेव कुरूत्तरकुरुरूपेषु क्षेत्रविशेषेषु प्रत्यवतार:-समवतारो विचारणी-|| यत्वेन यस्य तत्तथा, चतुर्विधस्य पर्यायो वाऽयं, तत्र पूर्वविदेहो यो मेरोर्जम्बूद्वीपगतः प्राग्विदेहः, पर्व पश्चिमतः सोऽप| रविदेहः दक्षिणतो देवकुरुनामा विदेहः उत्तरतस्तु उत्तरकुरुनामा विदेहा, ननु पूर्वापर विदेहयोः समानक्षेत्रामुभाषक-131 त्वेन महाविदेहव्यपदेश्यताऽस्तु, देवकुरुत्तरकुरूणां स्वकर्मभूमिकरवेन कथं महाविदेहत्वेन व्यपदेशः', उच्यते, प्रस्तुत| क्षेषयोभरताद्यपेक्षवा महाभोगत्वात् महाकायमनुष्ययोगित्वान्महाविदेहदेवाधिष्ठेयत्वाच महाविदेहवाध्यता समुचिते| वेति सर्व सुस्थं । अथास्य स्वरूपं वर्णयितुमाह-महाधिदेह'इत्यादि, प्राग्वत्, अत्र यावत्करणात् 'आलिंगपुक्सरे इषा जाव णाणाविहपञ्चवण्णेहिं मणीहिं तणेहि अ उवसोभिए' इति, सम्प्रवत्र मनुजस्वरूपमाह-महानिदेहे ण'-13 मित्यादि, प्राग्वत्, आभ्यां सूत्राभ्यामस्य कर्मभूमित्वमभाणि अन्यथा कर्षकादिप्रवृत्तानां सृणादीनां कृत्रिमत्वं सर्व अनुक्रम [१४०] Facreedesepecesteo X mjimmitrinyou ~626~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy