SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], -----................---- ----- मूलं [८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८५] महिद्धीए जाव पलिओवमट्टिइए परिवसइ, से तेणद्वेणं गोभमा! एवं वुचइ-महाविदेदेहे वासे २, अदुत्तरं च णं गोअमा! महाविदेहस्स वासस्स सासए गामवेजे पण्णत्ते, जंण कवाइ णासि ३ (सूत्र ८५) 'कहिण'मित्यादि, क भदन्त ! इत्यादि सूत्रं स्वयं योज्यं, नवरं महाविदेहं नाम वर्ष-चतुर्थ क्षेत्र प्रज्ञप्तं ?, गौतम! नीलवतो वर्षधरपर्वतस्य चतुर्थस्य क्षेत्रविभागकारिणो दक्षिणेनेत्यर्थः 'णिसहस्स'इत्यादि व्यक्तं, नवरं पल्यसंस्थानसंस्थितमायतचतुरस्नत्वात् , विस्तारेण त्रयविंशयोजनसहस्राणि षट् च योजनशतानि चतुरशीत्यधिकानि चतुरश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, निषधविष्कम्भाद् द्विगुणविष्कम्भकत्वात् , अथ बाहादिसूत्रवयमाह--18 'तस्स बाहा' इत्यादि, तस्य महाविदेहस्य वर्षस्य पूर्वापरभागेन बाहा प्रत्येकं त्रयस्त्रिंशद् योजनसहस्राणि सप्त च योजन-18 शतानि सप्तषष्टयाऽधिकानि सप्त च एकोनविंशतिभागान् योजनस्य आयामेनेति, ननु "महया धणुपडाओ डहरागं सोहिआहि घणुपर्छ। जं तत्थ हवइ सेसं तस्सद्धे णिहिसे वाहं ॥१॥” इति वचनात् महतो धनुःपृष्ठाद् विदेहानां दक्षिणार्द्धस्योत्तरार्द्धस्य च सम्बन्धिनो लक्षमेकमष्टपञ्चाशत्सहस्राणि शतमेकं त्रयोदशाधिक योजनानां पोडश च | कलाः साद्धोः योजन १५८११३ कलाः १६ कलार्द्ध चेत्येवंपरिणामाल्लघु धनुःपृष्ठं निषधादिसम्बन्धि लक्षमेकं चतुर्विशतिसहस्राणि चीणि शतानि षट्चत्वारिंशदधिकानि योजनानां नव च कला योजन १२४३४६ कला ९ इत्येवंपरिमाणं शोधय, ततश्च शेपमिदं त्रयविंशत्सहस्राणि सप्त शतानि सप्तपष्टयधिकानि योजनानां सप्त च कलाः सार्दाः दीप अनुक्रम [१४०] Recemeseseksee caesesesectseccceceaectices E misinnel ~624 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy