SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ---- मूलं [८४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८४] | किश्चित्साधिकत्वं ज्ञेयं, द्वौ कोशी जलादुत्थितः सर्ववज्रमयः अच्छः शेषमुक्कातिरिकं गङ्गाद्वीपप्रकरणोक्तमयसेयं, तच्च | विनेयस्मारणार्थ नामतो निर्दिशति-वेदिकावनखण्डभूमिभागभवनशयनीयानि वाच्यानि, अत्र सूत्रे विभक्तिलोपः। प्राकृतत्वात् , अर्थश्च शीतोदाद्वीपस्य गङ्गाद्वीपवत् भणितव्य इति । अथ यथेयं पयोधिमुपयाति तथाह-'तस्स णं18 । सीओअप्पवाय' इत्यादि, तस्य शीतोदाप्रपातकुण्डस्य औत्तराहेण तोरणेन शीतोदा महानदी प्रब्यूढा सती देवकुरून् || | इयूती २-गच्छन्ती २, अन्न सूत्रे एकवचनं आकारान्तत्वं च प्राकृतत्वात्, चित्रविचित्रकूटी पर्वती पूर्वापरकूलब-18 तिनी निषध १ देवकुरु २ सूर ३ सुलस ४ विद्युत्मभ ५ द्रहांश्च द्विधा विभजन्ती २-तन्मध्ये वहन्ती २, अत्रेयं ४ | विभागयोजना-चित्रविचित्रकूटपर्वतयोर्मध्ये वहनेन चित्रकूट पर्वतं पूर्वतः कृत्वा विचित्रकूटं च पश्चिमतः कृत्वा181 | देवकुरुषु वहन्ती इति, द्रहांश्च पश्चापि समश्रेणिवर्तिन एकैकरूपान् द्विभागीकरणेन वहन्तीति, अत्रान्तराले देवकुरु वर्तिभिश्चतुरशीत्या सलिलासहरापूर्यमाणा २ भद्रशालवन-मेरुप्रथमवनं इयूती २ मन्दरं पर्वतं द्वाभ्यां योजनाभ्याIS| मसम्प्राप्ता, शीतोदामेर्वोरष्टौ कोशा अन्तरालमित्यर्थः, ततः पश्चिमाभिमुखी परावृत्ता सती विद्युत्प्रभं वक्षस्कारपर्वतं 18 नैर्ऋतकोणगतकुरुगोपकगिरिमधो दारयित्वा मन्दरस्य पर्वतस्य पश्चिमेनापरविदेहवर्ष-पश्चिमविदेहं द्विधा विभ18| जन्ती २, एकैकस्माचक्रवर्तिविजयादष्टाविंशत्या २ नदीसहस्रैरापूर्यमाणा २ तथाहि-अस्या दक्षिणकूलगतविजया-13 || टके द्वे द्वे महानद्यौ गङ्गासिन्धुनाम्नी चतुर्दश २ सहस्रनदीपरिवारे उत्तरकूलवार्तिविजयाष्टके च द्वे द्वे महानद्यौ दीप अनुक्रम [१३९] Ge JinElemmitings ~620~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy