SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- मूलं [८१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८१] हरिवर्ष दीप श्रीजम्बू- रसूत्रे महाहिमवान् वर्षधरपर्वतः क्षुद्रहिमवन्तं वर्षधरपर्वतं प्रणिधाय-प्रतीत्य क्षुद्रहिमवदपेक्षयेत्यर्थः, योजनाया विचि-8 वक्षस्कारे द्वीपशा-शत्रत्वात् आयामापेक्षया दीर्घतरक एव उच्चत्वाद्यपेक्षया महत्तरक एवेति, अथवा महाहिमवन्नामाऽत्र देवः पल्योपमस्थि-18 महाहिमकन्तिचन्द्री- तिकः परिवसति, सूत्रे आयामोच्चत्वेत्यादावेकवद्भावः समाहाराद् बोध्यः ॥ अथ हरिवर्षनामकवर्षावस:आयामो शति कटानि या वृत्तिः ॥३०॥ कहि णं भन्ते! जम्बुद्दीचे दीवे हरिवासे णाम वासे पं०, गो०! णिसहस्स वासहरपव्ययस्त दक्षिणेणं महाहिमवन्तवासहरपब्वयस्स उत्तरेण पुरथिमलवणसमुहस्स पञ्चस्थिमेणं पञ्चस्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे २ हरिवासे णाम वासे सू.८२ पण्णत्ते एवं जाव पञ्चस्थिमिल्लाए कोडीए पचत्थिमिल्लं लवणसमुदं पुढे अट्ट जोअणसहस्साई चत्तारि अ एगवीसे जोअणसए एगं च एगूणवीसइभागं जोअणस्स विक्खम्भेणं, तस्स बाहा पुरथिमपञ्चस्थिमेणं तेरस जोषणसहस्साई तिणि अ एगसट्टे जोअणसए छच्च एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुई पुट्ठा पुरत्थिमिलाए कोडीए पुरथिमिल्लं जाव लवणसमुदं पुट्ठा तेवत्तरि जोअणसहस्साई णव य एगुत्तरे जोअणसए सत्तरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स धणुं वाहिणणं चउरासीई जोअणसहस्साई सोलस जोअणाई चचारि एगूणवीसइ. भाए जोअणस्स परिक्खेवणं। हरिवासस्स णं भन्ते! वासस्स केरिसए आगारभावपडोआरे ५०, गोअमा! बहुसमरमणिजे ॥३०४॥ भूमिभागे पण्णाचे जाव मणीहिं तणेदि अ उचसोमिए एवं मणीणं वणाण य वण्णो गन्धो फासो सदो भाणिभव्यो, हरिखासे गं तत्व २ देसे तहिं २ बहुवे बुड्ढा खुहिआओ एवं जो मुसमाए अणुभावो सो चेव अपरिसेसो बत्तव्योति । कहि ण भन्ते! हरि अनुक्रम [१३६] DARSersease ~611~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy