SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७९]] श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥३०॥ दीप णामए अच्छे उभगो पासि वोदि परमवरवेशमाहिं दोहि अ वणसंडेहिं संपरिक्खित्ते । महाहिमवन्तस्स णं पासहरपवयस्स बपि ॥ वक्षस्कारे बहुसमरमणिजे भूमिभागे पण्णते, जाव णाणाबिहपञ्चवण्णेहिं मणीहि अ तणेहि अ उक्सोमिए जाव आसयंति सयंति य (सूत्रं७९) 18 महाहिमू कहि भन्ते इत्यादि, सर्व प्राग्वत् , नवरं द्वे योजनशते उच्चत्वेन क्षुद्रहिमवर्षधरतो द्विगुणोच्चत्वात पश्चाशद्यो- वान परत जनान्यदेषेन-भूप्रविष्टत्वेन, मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात् , चत्वारि योजनसहस्राणि द्वेच योजनशते दशोत्तरे दश च योजनेकोनविंशतिभागान् विष्कम्भेन हैमवतक्षेत्रतो द्विगुणत्वात्, अथास्य बाहादिसूत्र-18 माह-तस्सत्ति, सूत्रत्रयमपि व्यकं, प्रायः प्राग्व्याख्यातसूत्रसदृशगमकत्वात् , नवरं अत्रास्य सर्वरलमयत्वमुक्तं, बृह-12 क्षेत्र विचारादौ तु पीतस्वर्णमयत्वमिति तेन मतान्तरमवसेयम् , अनेनैव मतान्तराभिप्रायेण जम्बूद्वीपपट्टादावस्य पीत-18 | वर्णत्वं दृश्यते, अथास्य स्वरूपाविर्भावनायाह-'महाहिमवन्तस्स ण'मित्यादि, सर्व जगतीपद्मवरवेदिकावन| खण्डवर्णकवद् ग्राह्यं ॥ सम्प्रति अत्र ह्रदस्वरूपमाह-- महाहिमवंतस्स गं बहुमज्मदेसभाए एत्य एगे महापजमदहे णामं दहे पण्णचे, दो जोअणसहस्साई आयामेणं एग जोअणसहस्सं विक्खंभेणं दस जोअणाई सव्ये हेणं अच्छे रययामयकूले एवं आयाम विक्संभाविहूणा जा चेव पउमदहस्स बत्तत्वया सा चेव णेअवा, ॥३०॥ पउमप्पमाणं दो जोषणाई अट्ठो जाय महापउमदहयण्णाभाईहिरी अ इत्थ देवी जाव पलिओवमहिश्या परिवसइ, से एएणडेणं गोअमा! एवं बुधइ, अदुत्तरं च गं गोमा ! महापउमदहस्स सासए णामधिले पं० जण कयाइ णासी ३ तस्स णं महाप अनुक्रम [१३४] 90000000000000000000RSS अथ द्रह-स्वरुपं वर्ण्यते ~605~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy