SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- मूलं [७७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७७] दीप श्रीजम्बू- यावत्पदात् विजयदेववर्णकसूत्रं सर्वमपि ज्ञेयं व्याख्येयं च, कियत्पर्यन्तमित्याह-राजधानी मन्दरस्य दक्षिणस्यामन्य- विक्षस्कारे द्वीपशा- मिन् जम्बूद्वीपे द्वीपे इति, जम्बूद्वीपप्रज्ञप्त्यादर्शेषु एतत्सूत्रदृष्टोऽपि पलिओवमठिई परिवसती'त्ययं सूत्रादेशः पूर्वसूत्रे हमवतान्यन्तिचन्द्री थेः सू.७८ यद्योजितस्तद्बहुषु विजयदेवप्रकरणादिसूत्रेष्वित्थमेव दृष्टत्वात् , बहुग्रन्थसाम्मल्येन क्वचिदादर्शवैगुण्यमुद्भाव्यान्यथा || या वृचिः योजनं बहुश्रुतसम्मतमेवास्ति इत्यलं विस्तरेण, ननु अस्य शब्दापातिवृत्तवैताम्यस्य क्षेत्रविचारादिनन्धेषु अधिपः ॥३०॥ स्वातिनामा उक्तः तत्कथं न तैः सह विरोध:१, उच्यते, नामान्तरं मतान्तर वा। अथ हैमवतवर्षस्य नामार्थं पृच्छति से केणडेणं भन्ते ! एवं बुच्चइ हेमवए वासे २१, गोअमा! चुलहिमवन्तमहाहिमवन्तेहिं वासहरपब्वएहिं दुहओ समवगूड़े णिचं हेम दुलइ णिचं हेमं दुलइत्ता णिचं हेमं पगासइ हेमवए अ इत्य देवे महिद्धीए पलिओवमहिइए परिवसइ, से तेणद्वेणं गोभमा ! एवं वुच्चइ हेमवए वासे हेमवए वासे ( सूत्र ७८) . से केणटणं इत्यादि, अथ केनार्थेन भगवनेवमुच्यते-हैमवतं वर्ष हैमवतं वर्षमिति !, गौतम! क्षुद्रहिम-18 वन्महाहिमवद्ध्यां वर्षधरपर्वताभ्यां द्विधातो-दक्षिणोत्तरपार्श्वयोः समवगाढं-संश्लिष्टं ततो हिमवतोरिदं हैमवतं, अयं । | भाव:-क्षुद्रहिमवतो महाहिमवतश्चापान्तराले तत् क्षेत्र, ततो द्वाभ्यामपि ताभ्यां यथाक्रममुभयोर्दक्षिणोत्तरपार्ययोः ॥३०॥ कृतसीमाकमिति भवति तयोः सम्बन्धि यदिवा नित्यं-कालत्रयेऽपि हेम-सुवर्ण ददाति आसनप्रदानादिना प्रयच्छति, 5 IS कोऽर्थः।-तत्रत्ययुग्मिमनुष्याणामुपवेशनाद्युपभोगे हेममयाः शिलापट्टका उपयुज्यन्ते, तत उपचारेण ददातीत्युकं, नित्यं अनुक्रम [१३२] 2Geoecene ~603~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy