SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- मूलं [७४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत Sece600 सूत्रांक [७४] स्वेवम्-हिमवद्भिरिव्यासात् योजन १०५२ कला १२ रूपात् गङ्गाप्रवाहव्यासे योजन ६ क्रोश १ प्रमिते शोधिते । शेष १०४६ कोशे तु पादोनं कलापञ्चकं तत्कलाद्वादशकात् शोध्यं ततः शेषाः सप्त सपादाः कलाः, गङ्गाप्रवाहः18 पर्वतस्य मध्यभागेन पद्मद्रहाद्विनिर्याति तेनास्या दक्षिणाभिमुखगङ्गाप्रवाहोनगिरिव्यासार्द्धस्य गन्तव्यत्वेन गङ्गाच्यासोनो गिरिव्यासः योजन १०४६ कलासपादसप्त ७ रूपोऽद्धीक्रियते जातं यथोक्तं योजन ५२३ कला ३, यद्यप्यत्र कलात्रिक किश्चित्समधिकार्द्धयुक्तमायाति तथाऽप्यल्पत्वान्न विवक्षितमिति । अथ जिव्हिकाया अवसर:-'गङ्गामहाण जओ पवडइ इत्थ ण'मित्यादि, गङ्गा महानदी यतः स्थानात् प्रपतति अचान्तरे महती एका जिव्हिका प्रणा-18 लापरपोया प्रज्ञप्ता, 'सा ण'इत्यादि, सा जिव्हिका अर्द्धयोजनमायामेन पट सक्रोशानि योजनानि विष्कम्भेन गङ्गा|मूलव्यासस्य मातव्यत्वात् अर्द्धकोशं बाहल्येन-पिण्डेन विवृत-प्रसारितं यन्मकरमुख-जलचरविशेषमुखं तसंस्था-1 नसंस्थिता विशेषणस्य परनिपातः प्राग्वत् सर्वात्मना वज्रमयी इत्यादि कण्ठयं । अथ प्रपातकुण्डस्वरूपमाह-'गंगा 8| महाण इत्यादि, गङ्गा महानदी यत्र प्रपतति अत्रान्तरे महदेकं गङ्गाप्रपातकुण्डं नाम यथार्थनामकं कुण्डं प्रज्ञप्त, 1 पष्टिं योजनान्यायामविष्कम्भाभ्यां, अब करणविभावनायां 'भूले पण्णासं जोअणवित्थारो ५० उवरिं सट्ठी ६०' इति । | विशेषोऽस्ति, श्रीउमाखातिवाचककृतजम्बूद्वीपसमाससूत्रादावपि तथैव, इत्थं च कुण्डस्य यथार्थनामतोपपत्तिरपि । ॥ भवति, एवमन्येष्वपि यथायोग ज्ञेयमिति, तथा नवतं-नवत्यधिक योजनशतं किश्चिद्विशेषाधिक परिक्षेपेण, श्रीजिन eceaeoeasoes200000 दीप अनुक्रम [१२९] 2000casasaS9900 SRKEBR Jistianmiti ~584 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy