SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- मूलं [७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७४] दीप महाणई पबहे छ सकोसाई जोषणाई विक्खंभेणं अद्धकोस सव्वेहेणं तयणतरं च णं मायाए २ परिवद्धमाणी २ मुहे बासहि जोषणाई अद्धजोअणं च विक्खंभेणं सकोसं जोअणं उव्वेहेणं उभो पासिं दोहिं पउमवरवेइआहिं दोहिं वणसंडेहिं संपरिक्खित्ता पेइमावणसंडवण्णओ भाणिअव्यो, एवं सिंधूएवि अव्वं जाव तस्स ण पउमदहस्स पश्चस्थिमिल्लेणं तोरणेणं सिंधुआवसणकूडे दाहिणाभिमुही सिंधुप्पवायकुंडं सिंधुदीबो अट्ठो सो चेब जाव अहेतिमिसगुहाए वेअद्धपव्वयं दालइत्ता पञ्चत्थिमाभिमुही आवचा समाणा चोइससलिला अहे जगई पञ्चत्थिमेणं लवणसमुई जाव समप्पेइ, सेसं तं चेवत्ति । तस्स णं पउमहहस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई पबूढा समाणी दोणि छावत्तरे जोअणसए छच एगूणवीसइभाए जोअणस्स उत्तराभिमुही पन्वएणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणं पवडइ, रोहिसाणामं महाणई जो पबडइ एत्थ णं महं एगा जिभिआ पण्णता, सा ण जिम्भिआ जोअणं आयामेणं अद्धतेरसजोषणाई विक्खंभेणं कोस बाहलेणं मगरमुहविषट्ठसंठाणसंठिा सव्ववइरामई अच्छा, रोहिअंसा महाणई जहिं पवडद एत्थ णं महं एगे रोहिअंसापवायकुण्डे णाम कुण्डे पण्णत्ते सवीसं जोअणसयं आयामविक्खंभेणं तिण्णि असीए जोअणसए किंचिविसेसूणे परिक्खेवणं, दसजोषणाई उम्वेणं अच्छे कुंचवण्णओ जाव तोरणा, तस्स णं रोहिअंसाववायकुंडस्स बहुमज्झदेसभाए एत्य णं महं एगो रोहिलसा णामं दीवे पण्णत्ते सोलस जोषणाई भायामविक्खंभेणं साइरेगाई पण्णासं जोषणाई परिक्खेवणं दो कोसे ऊसिए जलताओ सब्बरयणाभए अच्छे सण्हे सेसं तं चेव जाव भवणं अहो अ भाणिअब्बोन्ति, तस्स णं रोहिअंसप्पवायकुंडस्स उत्तरिक्षणं तोरणेणं रोहिअंसा महाणई पवूढा समाणी हेमवयं वासं एजेमाणी २ चउद्दसहि सलिलासहस्सेदि आपूरेमाणी २ सदावइबट्टवेजद्धपब्वयं अद्धजोमणे अनुक्रम [१२९] ~582 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy