SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [५] दीप अनुक्रम [५] श्रीजम्बूद्वीपक्षाविचन्द्री - या वृचिः ॥ २७ ॥ Jemitie “जम्बूद्वीप-प्रज्ञप्ति” वक्षस्कार [१], मूलं [५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः - उपांगसूत्र-७ (मूलं+वृत्तिः) अत्रात् वनखण्डस्य वर्णनं आरभ्यते तीसे णं जगईए उनि बाहि पडमवरवेश्याए पत्थ णं महं एगे वणसंडे पण्णत्ते, देसूणाई दो जोभणारं विक्खंभेणं जगईसमए परिक्वेणं वणवणओ णेयब्बो (सूत्रं ५ ) 'तीसे ण' मिति प्राग्वत् जगत्या उपरि पद्मवरवेदिकायाः बहिः परतो यः प्रदेशस्तत्र, एतस्मिन् णमिति पूर्ववत्, महानेको वनखण्डः प्रज्ञप्तः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो वनखण्डः, यदुक्तम्- "एगजाइएहिं रुक्लेहिं वर्ण, अणेगजाइएहिं उत्तमेहिं रुक्खेहिं वणसंडे "इति, स च वनखण्डो देशोने किश्चिदूने द्वे योजने विष्कम्भतो- विस्ता| रतः, देशमात्र सार्द्धधनुः शतद्वय रूपोऽवगन्तव्यः, तथाहि चतुर्योजन विस्तृतशिरस्काया जगत्या बहुमध्यभागे पश्चधनुःशतव्यासा पद्मवरवेदिका, तस्याश्च बहिर्भागे एको वनखण्डोऽपरश्चान्तर्भागे, अतो जगतीमस्तक विस्तारो बेदिकाविस्तारधनुः शतपःश्चकोनोऽर्धीक्रियते, ततो यथोक्तं मानं लभ्यत इति, तथा जगतीसम एव जगतीसमक:- जगतीतल्यः परिक्षेपेण-परिरथेण, वनखण्डवर्णकः सर्वोऽप्यत्र प्रथमोपाङ्गगतो नेतव्यः-स्मृतिपथं प्रापणीयः, स चायं "किन्छे किन्दोभासे | नीले नीलोभासे हरिए हरिओभासे सीए सीओोभासे णिद्धे णिद्धोभासे तिथे तिषोभासे किन्हे किन्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीअच्छाए णिद्धे गिद्धच्छाए तिबे तिबच्छाए घणकडियच्छाए रम्मे महामेहणिकुरंबभूए, ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमंतो पतमंतो पुप्फमंतो फलमंतो बीजमंतो अशुपुविसुजावरुइबट्टभावपरिणया एगखंधी अणेगसाहप्पसाहविडिमा अणेगणरवामसुष्पसारियागेपणविलवट्टसंघा Fur Fate & Pune Cy ~ 57~ १ वक्षस्कारे वनपण्डाघि० ॥ २७ ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy