SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ---- मूलं [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७३] दीप अनुक्रम [१२८] सयसहस्सपत्ताई पटमदहप्पमा पउमरहवण्णाभाई सिरीज इत्य देवी महिन्द्धीआ जाव पलिओक्महिईआ परिवसइ, से एएणद्वेणं जाव अदुत्तरं च णं गोजमा! पउमदहस्स सासए षामन्येने पण्णत्ते ण कथाइ णासि न० (सूत्र ७३) अर्थतन्मध्यवर्तिहदस्वरूपनिरूपणायाह-'तस्स ण'मित्यादि, तस्य-क्षुद्रहिलवतो बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रावकाशे एको महान् पद्मद्रहो नाम द्रहः पद्मद्रहो नाम इदो वा प्रज्ञप्तः, पूर्वापरायत उत्तरदक्षि-10 णविस्तीर्णः एक योजनसहनमायामेन पंच योजनशतानि विष्कम्भेन दश योजनान्युधेिन-उण्डत्वेन अच्छोऽनाविल-18 जलत्वात् , श्लक्ष्णः सारवजादिमयत्वात् , रजतमयकूल इति व्यक्त, अत्र यावत्करणात् इदं द्रष्टव्यं-समतीरे वइरा-18 ४ मयपासाणे तवणिज्जतले सुवण्णसुन्भरययामयवालुए वेरुलिअमणिफालिअपडलपच्चोअडे सहोयारे महत्तारे णाणाम-10 णितित्वसुबद्धे चार कोणे अणुपुषसुजायवप्पगंभीरसीअलजले संछन्नपत्तभिसमुणाले बहुउप्पलकुमुअसुभगसोगंधिअपुंड-18 रीअसयवत्तफुल्लकेसरोवचिए छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपुण्णे परिहत्वभमंतमच्छ कच्छभअणेगसउण-18 18| मिहुणपरिअरिए' इति, पासादीए अत्र यावत्पदात् 'दरिसणिजे अभिरूवे इति, एतद्व्याख्या तु जगत्युपरिगतवा-18 प्यादिवर्णकाधिकारतो ज्ञेयेति, से ण'मित्यादि, स पाद्रहः एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः सम-18 न्तात् संपरिक्षिप्तः, वेदिकावनखण्डवर्णको भणितव्यः, प्राग्वदित्यर्थः, 'तस्स प'मित्यादि व्यक्तं, 'तेसि ण'मित्यादि, सर्व प्राग्वत् , नवरं णाणामणिमयेत्ति वर्णकैकदेशेन पूर्णस्तोरणवर्णको ग्राह्यः, अथात्र पद्मस्वरूपमाह-'तस्स ण'-181 Rimitrina ~ 570~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy