SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक श्रामण्यं [७०] दीप माणीहिं२ ईहापोहमगणगवेसणं करेमाणस्स तयावरिजाणं कम्माणं खएणं कम्मरयविकिरणकर अपुचकरणं पविट्ठस्स अणंते अणु- ३ वक्षस्कारे द्वीपशा- चरे निव्वापाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे, तए णं से भरहे केवली सयौवाभरणालंकार ओमुभइ भरतख न्तिचन्द्री- २त्ता सयमेव पंचमुहि लो करेइ २ चा आर्यसपराओ पडिणिक्यमइ २ चा अंतेउरमझमकोण जिगरछा र चा दसहि केवलं या वृत्तिः रायवरसहस्सेहि सखि संपरिखुढे विणीअं रायहाणि मझमझेणं णिग्गच्छइ २ ता मज्झदेसे मुइंसुहेणं विहय २ सा जेणेव भट्ठा॥२७८॥ मोक्षश्व वए पछते तेणेष उवागच्छइ २ ता अट्टावयं पायं सणिों २ दुरुहइ २ ता मेघषणसण्णिकासं देवसण्णिवायं पुढविसिलाबट्टयं म.७० पडिलेहेइ २ ता संलेहणासूसणाझूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकखमाणे २ विहद, तए णं से भरहे केवली सत्तत्तरिं पुबसयसहस्साई कुमारासमझे बसित्ता एग वाससहस्स मंडलिअरायमज्झे वसित्ता छ पुग्यसयसहस्साई वाससहस्सूणगाई महारायमझे वसित्ता तेसीइ पुख्वसयसहस्साई अगारवासमझे वसित्ता एग पुष्वसयसहस्सं देसूणगं केवलिपरिआर्य पाणित्ता तमेव बहुपडिपुण्णं सामनपरिआय पाउणित्ता चउरासीइ पुब्बसयसहस्साई सम्बाउ पाउणित्ता मासिएणं भत्तेणं अपागएणं सवणेणं णक्सत्तेणं जोगमुवागएणं खीणे वेअणिजे आउए णामे गोए कालगए वीइकते समुजाए छिण्णजाइजरामरणवन्धणे सिद्धे बुद्धे मुत्ते परिणिल्बुड़े अंतगडे सव्वदुक्खप्पहीणे ॥ इति भरतचकिचरितं (सूत्र ७०) . . . 'तए 'मित्यादि, ततो-वर्षसहस्रोनषट्पूर्वलक्षावधिसाम्राज्यानुभवनानन्तरं स भरतो राजा अन्यदा कदाचियत्रैव ॥२७॥ 18|| मजनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छशीव प्रियदर्शनो नरपतिर्मजनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य च खवेषसौन्दर्यदर्शनार्थ यौवादर्शगृहं यत्रैव च सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखो । अनुक्रम [१२५] ~ 559~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy