SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ---- मूलं [६९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: Saeeees प्रत सूत्रांक [६९] दीप श्रीजम्बू मणुस्सकोडीणं यावत्तरीए पुरवरसास्साणं बत्तीसाए जणवयसहस्साणं छण्णउहए गामकोडीणं णवणइए दोणमुहसहस्साणं अड- ३वक्षस्कारे द्वीपशा यालीसाए पट्टणसहस्साणं पञ्चीसाए कस्बतसहस्साणं उसीसाए मदवसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं चक्रिण: न्तिचन्द्री- खेडसहस्साणं पदसणं संवाहसहस्साणं छप्पण्णाए अंतरोदगाणं एगणपण्णाए कुरजाणं विणीभाए रायहाणीए चाहिमवंतगि समृद्धिः या वृतिः रिसागरमेरागस्स केवलकप्परस भरहस्स वासस्स अण्णेसि च बहूर्ण राईसरतलवर जाव सत्यवाहप्पभिक्षणं आहेवर्ष पोरेव भद्रितं सामित्तं महत्तरगतं आणाईसरसेणावचं कारेमाणे पालेमाणे ओयणिहएमु कंटएमु उद्विभमलिएमु सव्वसत्तम णिजिएम ॥२७७॥ भरदाहिने गरिंदे बरचंदणचषिोंगे बरहारराअवच्छे वरमउडविसिट्ठए वरवत्यभूसणधरे सम्बोउअमरहिकसमवरमालसोभि असिरे वरणाडगनाडइनवरइस्थिगुम्म सद्धिं संपरिबुडे सबोसहिसबरवणसम्बसामइसमगे संपुण्णमणोरहे हयामित्तमाणमहणे पुवकयतवप्पभावनिविद्वसंचिअफले भुंजइ माणुस्सए सुहे भरहे णामधेजेत्ति (सूत्र ६९) 'तए ण'मिति, ततः-पट्खण्डभरतसाधनानन्तरं स भरतो राजा चतुदेशरतादीनां सार्थवाहप्रभृत्यन्तानामाधिप| त्यादिकं कारयन् पालयन् मानुष्यकानि सुखानि भुझे इत्यन्वयः, सर्व प्राग्वत् व्याख्यातार्थ, नवरं पपश्चाशतोऽन्तरो-18| । दकाना-जलान्तर्वतिसनिवेशविशेषाणां न तु समयमसिद्धयुग्मिमनुजाश्रयभूतानां षट्पश्चाशदन्तरद्वीपानां तेषु कल्या-18॥ प्याधिपत्यस्थासम्भवात् , एकोनपश्चाशतः कुराज्यानां-भिल्लादिराज्यानामिति, केषु सत्सु सुखानि भुझे इत्याह-उपह- 1॥२७७॥ I|| तेषु-विनाशितेषु निहतेषु प-अपहतसर्वसमृद्धिषु कण्टकेषु-गोत्रजवैरिषु उद्धृतेषु-देशाभिर्वासितेषु मर्दितेषु च-मान-10 18 म्लानि प्रापितेषु सर्वशत्रुषु-अगोत्रजवैरिघु, एतत्सर्व कुतो भवतीत्याह-निर्जितेषु-भग्नवलेषु सर्वशत्रुषु उद्विप्रकार अनुक्रम [१२४] ~557~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy