SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [६८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक eceaesesercedese [६८] माह-'णवर'मिति, अयं विशेष:-आभियोगिकसुराणामपरेभ्योऽभिषेचकेभ्यः पक्ष्मलया-पक्ष्मवत्या सुकुमारया च अत्र यावत्पदग्राह्यमिदं 'गन्धकासाइआए गायाई लूहॅति सरसगोसीसचन्दणेणं गायाई अणुलिपति २त्ता नासाणीसास-1 वायवोझ चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेग धवलं कणगखइअंतकम्मं आगासफलिहसरिसप्पभं अहयं । | दिवं देवदूसजुअलं णिसावेंति २त्ता हारं पिणझैंति २ ता एवं अद्धहारं एगावलि मुत्तावलिं रयणावलिं पालम्ब अंगयाई तुडिआई कडयाई दसमुद्दिआणंतर्ग कडिसुत्तर्ग वेअच्छगसुत्गं मुरविं कंठमुरविं कुण्डलाई चूडामणि चित्तस्यणुकर्ड'ति, अत्र व्याख्या-गन्धकापायिक्या-सुरभिगन्धकषायगव्यपरिकर्मितया लघुशाटिकया इति गम्य, गात्रा-18 णि-भरतशरीरावयवान् रूक्षयन्ति, रूक्षयित्वा च सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पन्ति, अनुलिष्य च देवदू-13 प्ययुगलं निवासयन्ति-परिधापयन्तीति योगः, कथम्भूतमित्याह-नासिकानिःश्वासवातेन वाह्य-यूरापनेयं श्लक्ष्णतरमित्यर्थः, अयमर्थ:-आस्वा महावातः नासावातोऽपि स्वबलेन तद्वलंयुगलं अन्यत्र प्रापयति, चक्षुहरं रूपातिशयत्वात् अथवा चक्षुर्द्धर-चक्षुरोधकं घनत्वात् , अतिशायिना वर्णेन स्पर्शेन च युक्तं हयलाला-अश्वमुखजलं तस्मादपि पेलव-13 | कोमलमतिरेकेण-अतिशयेन अतिविशिष्टमुदुत्वलघुत्वगुणोपेतमिति भावः धवलं प्रतीतं कनकेन खचितानि-विच्छु-18 रितानि अन्तकर्माणि-अश्चलयोर्वानलक्षणानि यस्य तत् तथा आकाशस्फटिको नाम-अतिस्वच्छस्फटिकविशेषस्तत्सदशमभं अहतं दिव्यं निवास्य च हारं पिनह्यन्ति-ते देवाश्चक्रिणः कण्ठपीठे बनन्ति, 'एव'मिति एतेनाभिलापेनार्द्ध दीप अनुक्रम [१२२] ~ 552 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy