SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [६८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [६८] श्रीजम्यू-18 क्षीरोदे उदकमुत्पलादीनि च गृहन्ति, पुष्करोदे तथैव, ततो भरतैरावतयोर्मागधादितीर्थत्रये उदक मृदासपो-181 द्वीपशा-1 ३वक्षस्कारे न्तिचन्द्री महानदीचूदकं मृदं च ततः क्षुल्लहिमाद्रौ सर्वतूबरसर्वपुष्पादीनि, ततः पद्मद्रहपुण्डरीकद्रहयोरुदकमुत्पलादीनिक, पव मरतय HTTRI प्रतिवर्ष महानद्योरुदकं दं च प्रतिवर्षधरं च सर्वतबरसर्वपुषादीनि च ब्रहेषु च उदकोत्पलादीमि तवतोन्येषु सर्वतूबरादीनि विजयेषु तीर्थोदक मृदं च वक्षस्कारगिरिषु सर्वतूबरादीन् तथा अन्तरमदीषु उदकं मृदंच, ततो मेरी वाभिषेक मू.६८ ॥२७३॥ भद्रशालबने सर्वतूबरादीन ततो नन्दनवने सर्वतूबरादीन सरसं च गोशीर्षचन्दनं ततः सौमनसवने सर्वतूवरादीन सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम ततः पण्डकवने सर्वतूबरपुष्पगन्धादीम् गृहन्ति, गृहीत्वा पैकतः एकत्र मिलन्ति, एकत्र मिलित्वा यत्रैव दक्षिणार्द्धभरतवर्ष यत्रैव च विनीता राजधानी तत्रैवोपागच्छन्ति, उपागत्व च विनीता राजधानीमनुप्रदक्षिणीकुर्वन्तः १ यत्रैवाभिषेकमण्डपो यत्रैव च मरतो राजा तत्रैवोपागच्छन्ति अपागत्य च तत् पूर्वोकं महाथै महाघ महाई महाराज्याभिषेकोपयोगिक्षीरोदकाथुपस्करमुपस्थापयन्ति-उपडीकयन्ति । अथोत्तर-18 त्यमाई-'तए प'मित्यादि, ततस्तं भरतं राजानं द्वात्रिंशद्राजसहस्राणि शोभने-नि:पंगुणपोषे 'तिधिकरणदिषस-18 नक्षत्रमुहूर्ते' तिथ्यादिपदानां समाहारद्वन्द्वस्ततः सप्तम्येकवचनं, तत्र तिथि:-रिकाम्दुदग्धादिदुष्टतिविम्यो मिश्रा ॥२७३॥ तिधिः करणं-विविष्टिदिवसो दुनिग्रहणोत्पातदिनादिभ्यो मिन्नदिवसा नक्षत्र-राज्याभिषेकीपयोगि श्रुत्यादित्रयोदश-18 नक्षत्राणामन्यतरत्, पदाह-अभिषिक्तो महीपाठः, अतिज्येष्ठालघुधुवैः । मंगानुराधापौष्णैश्च, चिर शास्ति यमुम्क-11 दीप अनुक्रम [१२२] ~549~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy