SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [६८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक श्रीजम्मूद्वीपशान्तिचन्द्रीया पुचिः ॥२६९॥ श्वक्षस्कारे Nभरतस्य चक्रवर्तिवाभिषेक सू. ६८ ececemesesese २ ला करयल जाव अंजलि कह भरहं राया जएणं विजएणं वाति महसणी वाषणे जाप समसमामा जाव पञ्जुवासंति, तए णं तस्स भरहस्स रणो सेणावहरयणे जाव सत्ववाहनामिईओ तेऽवि तह चेव ण दाहिणिही तिसीवाणपहिरूबएणं जाव पजुबासंति, तए में से भरहे राया आमिओगे देवे सदावेद २ एवं बवासी-खिप्पमित्र भी देवाणुपिमा! ममं महत्थं महग्धं महरिहं महारायाअमिसेमै उवट्ठवेह, तए 4 ते आमिओविश्य देवा भरहेणं रण्णा एवं वुत्ता समाणा हहतुहुचिता जाव पत्तरपुरस्थिम दिसीभार्ग अवकमंति अवक्कमित्ता केउचिअसमुग्याएवं समीणति, एवं जहा विजयस्स हा इल्यान नाव पंचगवणे एगओ मिलायंति एगओ मिलाइत्ता जेणेव दाहिणभरहे वासे जेणेव विपीया राबहाणी तैष स्वागच्छति २ सा चिणीभं रावहाणि अणुप्पयाहिणीकरेमाणा २ जेणेच अमिसेअमंडये जेणेव भरहे गया तेणेव ज्यागच्छति २ सा तं गहत्य महग्धं महरिई महाराथामिसेअं उपवेंति, तए णं वं मरह रावाणं बत्तीस रावसहस्सा सोमणसि तिहिकरणदिवसणक्खत्तमुहससि उत्तरपोट्टवयाविजयंसि तेहिं साभाविपहि अ उत्तरवेउन्विएहि अ वरकमलपाटाणेहिं सुरभिकरवारिपडिपुण्णेहिं जाय महा महया रायामिसेएणं अभिर्सिचंति, अंमिसेओ जहा विजयस्स, अमिर्सिचित्ता पचे २ जाव अंजॉल कटु ताहि इटाहिं जहा पविसंतस्स भणिआ जाब विहराहित्तिकटु जयजयसई पर्यजति । तए णं है भरई रायाणं सेणावइरयणे जाव पुरोहियरयणे तिणि म सहा सूअसया अट्ठारस सेणिप्पणीओ अण्णे अ बहवे जाब सत्ववाहप्पमिइली एवं व भनिसियति तेहिं परकमलपंइहाणेहिं तहेव जाव अमिथुणंति असोलस देवसहस्सा एवं चेष णवरं पम्हसुकुमालाए जाव मउड पिणद्वेति, तयणंतरं च दुहरमलयसुगंधिपहिं गंधेहिं गायाई अम्भुक्छेति दिन्वं च सुमणोदामं पिणद्वेति, किं बाहुणा !, गहिमवेटिभ भाव विभूसि [६८] दीप अनुक्रम [१२२] ॥२६९॥ ~541~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy