SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ---- मूलं [६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥२६४|| सूत्रांक [६७]] Recemercentercelseseseseaee अभिज्ञानैः नियोगः-व्यापारैः स्वकीयैर्नेपथ्यैः-आभरणैः सहिता इति, अबद्धसूत्रे च पदानि न्यूनाधिकान्यपि लिपि-8 | ३वक्षस्कारे प्रमादात् सम्भवेयुरिति तन्नियमार्थ संग्रहगाथा सूत्रबद्धा क्वचिदादर्श दृश्यते, यथा “असिलडिकुंतचावे चामरपासे || भरतस्य अ फलगपोत्थे अ। वीणाकूचग्गाहे तत्तो य हडप्फगाहे अ॥१॥" 'तय ण'मित्यादि, ततो बहवो दण्डिनो विनीतायां दण्डधारिणः मुण्डिन:-अपनीतशिरोजाः शिखण्डिनः-शिखाधारिणः जटिनो-जटाधारिणः पिच्छिनो-मयूरादिपि-1॥ प्रवेशः सू. |च्छवाहिनः हास्यकारका इति व्यकं खेडु-द्यूतविशेषस्तत्कारकाः द्रवकारकाः-केलिकराः चाटुकारका:-प्रियवादिनः ।। कान्दपिका:-कामप्रधानकेलिकारिणः कुक्कुइआ इति-कौत्कुच्चकारिणो भाण्डाः, मोहरिआ इति-मुखरा वाचाला असम्बद्धप्रलापिन इति यावत् , गायन्तश्च गेयानि वादयन्तश्च वादित्राणि नृत्यन्तश्च हसन्तश्च रममाणाश्च अक्षा-18 दिभिः क्रीडयन्तश्च कामक्रीडया शासयन्तश्च-परेषां गानादीनि शिक्षयन्तः श्रावयन्तश्च-इदं चेदं च परुत् परारि भविष्यतीत्येवंभूतवचांसि श्रवणविषयीकारयन्तः जल्पन्तश्च-शुभवाक्यानि रावयन्तश्च शब्दान् कारयन्तः स्वजल्पि| तान्यनुवादयन्त इत्यर्थः शोभमानाच-स्वयं शोभयन्तः परान् आलोकमानाश्च-राजराजस्थावलोकनं कुर्वन्तः जयज शब्दं च प्रयुञ्जानाः पुरतो यथानुपूर्व्या पूर्वोक्तपाठक्रमेण सम्पस्थिताः, इह गमे क्वचिदाद” न्यूनाधिकान्यपि पदानि ॥२६॥ दृश्यन्ते इति, एवमुक्तक्रमेण औपपातिकगमेन-प्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं यावत्तस्य राज्ञः पुरतो महाश्वाः| बृहत्तरङ्गाः अश्वधरा-अश्वधारकपुरुषाश्च उभयतो-भरतोपवाह्यगजरलस्य द्वयोः पार्चयो गा-गजा नागधरा-गज-18 दीप Soticeseceversesersesesecaca अनुक्रम [१२१] mimetronomy ~531~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy