SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [६७] दीप अनुक्रम [१२१] वक्षस्कार [3], मूलं [ ६७ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२६३॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) Jan Eibentine लमार्गेणेति गम्यं, अन्यथा तेषां निधिव्यवहार एव न सङ्गच्छते, तद्यथा नैसर्णः पाण्डुको यावच्छतः सर्व प्रान्त, | उक्ता स्थावराणां पुरतो गतिः किङ्करजनधृतत्वेन दिव्यानुभावेन वा, जथ जङ्गमानां गतैरवसर इति 'तयणेतरं चणं सोलस देव' इत्यादि, ततः षोडश देवसहस्राः पुरतो यथामुपूर्व्वा संप्रस्थिताः, 'तयणंतरं च णं बत्तीस 'मित्यादि, व्यक्तं'तर ष'मित्यादि, व्यक्तं, नवरं पुरोहितर- शान्तिकर्मकृत् रणे महाराहितानां मणिरलजलच्छया वेदनोपशामकं, हस्त्यश्वरलगमनं तु हस्त्यश्वसेनया सहैव विवक्ष्यते तेन मात्र कथनं, 'तर ण'मित्यादि, ततो द्वात्रिंशत् ऋतुकल्या|णिका:-ऋतुषु षट्स्वपि कल्याणिकाः ऋतुविपरीत स्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकम्यात्वेन सदा कल्याणकारिण्यः न तु चन्द्रगुप्तसहाय पर्वतभूपतिपाणिगृहीतमात्रप्राणहारिनन्दनृपनन्दिनीष द्विपकन्यारूपास्तासां सहस्राः पुरतः प्रस्थिताः, समर्थविशेषणाद्विशेष्यं लभ्यते इति लक्षणगुणयोगाद्राजकन्या अत्र ज्ञेयास्तासामेव जन्मान्तरोपचितप्रकृष्टपुण्य| प्रकृतिमहिना राजकुलोत्पत्तिवत् यथोक्तलक्षणगुणसम्भवात् जनपदाग्रणीकन्यानामप्रेतनसूत्रेणाभिधानाच तासां | सहस्राः पुरतो यथानुपूर्व्या-यथाज्येष्ठलघुपर्यायं संप्रस्थिताः, तथा द्वात्रिंशत् 'जणवय'ति जनपदाप्रणीनां देशमु| ख्यानां कल्याणिकानां सहस्राः अग्रे तथैव, अत्र पदैकदेशे पदसमुदायोपचाराजनपदग्रहणेन जनपदाम्रण्यो ज्ञेयाः, न चैवं स्वमतिकल्पितमिति वाच्यं, 'तावतीभिर्जनपदाग्रणी कन्याभिरावृतः' इति श्री ऋषभचरित्रे साम्मत्यदर्शनात्, तदनन्तरं द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशता पात्रै: - अभिनेतव्यप्रकारैर्वद्धा:- संयुक्ता नाटकसहस्राः पुरतो यथानुपूर्व्या Fur Fraternal Use O ~ 529~ serenessesentssa ३वक्षस्कारे. भरतस्य विनीतायां प्रवेशः स्. ६७ ॥२६३॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy