SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- --------- मूलं [६६] + गाथा: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [६६]] गाथा: श्रीजम्यू- नानि उत्सेधा-पुच्चस्त्वं वे ते तथा, नव च योजनानीति गम्यते विष्कम्भेन-विस्तारेण नक्योजन विस्तारा इल द्वीपशा- बादशयोजनदीर्घाः मंजूपावरसंस्थिताः, जाहव्या-गलाचा मुखे यत्र समुद्र गङ्गां प्रविशति तत्र सम्सीत्यर्थः, 'हत्वपलेवा गङ्गाकूल न्तिचन्द्रा व महामुखमागधवासिनः । वागतास्त्वां महाभाग!, त्वद्भाग्येन वशीकृताः ॥१॥” इति विषष्टीवचरित्रोकेIEWS या वृत्तिः चयुत्पत्तिकाले च भरतविजयानन्तरं चक्रिणा सह पातालमार्गेण भाग्यवत्पुरुषाणां हि पदाचास्थितचो निधय इति । ॥२५९॥ चकिपुस्मनुयान्ति, तथा बैडूर्यमणिमयानि कपाटानि येषां ते तथा, मक्ट्पत्ययस्थ वृत्या पुतार्थता, कनकमया:-सौक-1|| नीतागमश्च ः विविधस्तपतिपूर्णाः शशिसूरचक्राकाराणि लक्षयानि-चिहानि येषां ते तथा, प्रथमावहुवचनलोपः प्राकृलत्वात्।। अनुरूपा समा-अविषमा वदनोपपत्तिः-द्वारघटना येषां ते तथा, पल्योपमस्थितिका निधिसदृशामानः खल, तत्र च निधिषु ते देका येषां देवाना त एव निधयः आवासा:-आश्रयाः, किंभूता:-अक्रेया-अक्रवणीयाः, किमर्थमित्वाइ-18| |आधिपत्याय-आधिपत्य निमित्तं, कोऽर्थः-तेषामाधिपत्यार्थी कश्चित्क्रयेण-मूल्यदानादिरूपेण तान् न लभते इति, किन्तु पूर्वसुचरितमहिनैवेत्यर्थः, एते नव विधयः प्रभूतधनरलसंचयसमृद्धाः ये भरताधिपाना-पखण्डभरतक्षेत्राधिपानां चक्रवर्तिनां वशमुपगच्छन्ति-वश्यतां यान्ति, एतेन वासुदेवानां चक्रवर्तित्वेऽप्येतद्विशेषणव्युदासः, निधिपकरणे ॥२५॥ ॥ चात्र स्थानाङ्गप्रवचनसारोद्धारादिवृत्तिगतानि बहूनि पाठान्तराणि ग्रन्थविस्तरभयादुपेक्ष्यैतत्सूत्रादर्शदृष्ट एव पाठो है। व्याख्यातः। अथ सिद्धनिधानो भरतो यथके तदाह-'तए 'मित्यादि खतं, अथ पदसण्डदसदष्टिभरतो यथो-1॥ दीप अनुक्रम [१०५-१२०] । Simillennisma ~521~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy