SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- --------- मूलं [६१] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत बीपशा सूत्रांक [६१] गाथा: श्रीजम्बू-18 सूत्रेण वैकल्पिकविधित्वान्न हकारत्वं, नास्ति भे-भवतां कुतोऽपि भयमिति कृत्वा सत्कारयति सन्मानयति सत्कृत्य 8 वक्षस्कारे सन्मान्य च प्रतिबिसर्जयति-स्वस्थानगमनायातिदिशति । अथ किरातसाधनोत्तरकालं नरेन्दुः किं चक्रे इत्याह- क्षुल्लकहिमन्तिचन्द्री- 'तए णं से भरहे राया सुसेण'इत्यादि, ततः-किरातसाधनानन्तरं भरतः सुषेणं सेनापति शब्दयति, शब्दयित्वा च वगिरिदवया वृतिः एवमवादीत्-गच्छ भो देवानुप्रिय । द्वितीयं अपिः समुच्चये पूर्वसाधितनिष्कुटापेक्षया सिन्ध्वा महानद्याः पश्चिम॥२४॥ पश्चिमभागवत्ति निष्कुट-प्राग्व्यावर्णितस्वरूपं सिन्धुः नदी सागरः-पश्चिमाब्धिः उत्तरतः क्षुल्लहिमवगिरिदक्षिणतो वैताम्यगिरिश्च तैमर्यादा यस्य तत्तथा, एतैः कृतविभागमित्यर्थः, शेष प्राग्वत् , लाघवार्थमतिदेशसूत्रमाह-'जहा दाहिणिल'इत्यादि, यथा दाक्षिणात्यस्य सिन्धुनिष्कुटस्य ओभवणं-साधनं तथा सर्व भणितव्यं, तावद्धकव्यं यावत्सेनानीर्भरतविसृष्टः पञ्चविधान् कामभोगान् प्रत्यनुभवन् विहरति ॥ अथ तदनन्तरं किं जातमित्याहतए णं दिवे चक्करयणे अण्णया कयाइ आउहघरसालाओ पडिणिक्खमइ २ ता अंतलिक्खपडिवण्णे जाव उत्तरपुरच्छिमं दिसिं चुहिमवंतपबयाभिमुद्दे पयाते आवि होत्था, तए णं से भरहे राया तं दिख चकारयणं जाव चुलहिमवंतवासहरपवयस्स अदूरसामते दुवालसोभणायाम जाप घुलहिमवंतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिहा, तहेव जहा मागहतित्थस्स जाव समुहरब- २४८॥ भूपिव करेमाणे २ उत्तरदिसाभिमुद्दे जेणेव चुलहिमवंतवासहरपञ्चए तेणेव उवागच्छइ २ ता चुहिमवंतवासहरपवयं तिक्खुत्तो रहसिरेणं फुसइ फुसित्ता तुरए णिगिण्इ णिगिण्डित्ता तहेब जाव आयतकण्णायतं च फाऊण उमुमुपार इमाणि वयणाणि तत्थ दीप अनुक्रम [९१-९५]] Eleons Shrimetrinary ~ 499~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy