SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः) (१८) वक्षस्कार [३], --------- ------------------- मल ५९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बू प्रत सूत्रांक [५९]] म.५९ गाथा अ पंजरवियाहस, विविहभचिचिचं मणिमुत्पदालतत्ततणिजपंचवपिात्रोअयणरूवरयं, रयणमरीईसमोप्पणाकप्पकारमपुरंजित विक्षस्कारे द्वीपशा पलिय रायलच्छिविध मणमुवपणपंडूरपञ्चत्युअपह्रदेसभामा तहेव तवाणिज्जपट्टधम्मतपरिगय अहिअसस्पिरीभ सारपरयणिभरविम.. छत्ररतवर्णन्तिचन्द्री उपडिपुष्णचंदमंजक्समाप्तरूवं. परिंदवामप्पमाणपगइवित्लाई कुमुद्रसंडघवलं रणो- संचारिमं विमाणं सूरातववायबुद्धिदोसाण म या वृतिः सयकर नवापहि लई-अहवं बहुगुणदार्थ उऊण विवीममुहक्यच्छायें । छचायणं पहाणं सुद्धमई अप्पपुष्णाणं ॥१॥ पमा॥२४॥ णराईण तवगुणाण फलेगदेसभागं विमाणवासेवि दुबइतरं वग्धारिसमझदामकलावं सारयधवलंब्भरययणिगरप्पगासं दिवं उत्तरयणं महिवइस्ल धरणिमलपुण्णाईदौ । तप में से दिने छत्तरयणे भरहेण रण्णा परामुढे समाणे खिप्पामेव दुवालस जोषणाई पवि. त्थरइ साहिआई तिरिस (सूत्र १९) 'तए कमित्यादि, ततो-दिव्यवनन्तरं स भरतो राजा स्वसैन्ये, उत्ताकारण सप्तराविप्रमाणाकालेन वर परत18 मेषवृष्टिं जायमानां पश्यति दृष्टा व चर्मर परामृशति, अत्रविसरागतं चर्मरतवर्णकसूत्रमतिविशलाह-तप पीमित्यादि, 1 सर्व पूर्ववत्, सपण'मित्यादि कण्ठ्यं, अथेदं छत्ररलं कीदृशमिति जिज्ञासूनां तत्वरूपप्रकटनायाहतप प'मिल्सदि. तत इति प्रस्तावत्याबायोपम्यासे, छत्ररलं महीपतेः-भरतस्य धरणिवलस्म पूर्णचन्द्र इव पूर्णचन्द्रो वर्चदे. इदि योगा, || किंविशिकीननवतिसहस्रममाणाभिःकाशनमयबालाकामिा परिमण्डितं. महाप-बहुमूल्यं अथवा मान-पक्रवारी वास मह-योग्यं अयोध्य-अयोधनीयं अस्मिन् हटेन हि प्रतिभटान्नं भखमुनिष्ठते इति भावः, निर्बण:-छिद्र तथ्यादिदोष-18 दीप अनुक्रम [८५-८७] ~485~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy