SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [१८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: 181 मेघमुखदे प्रत सूत्रांक [५८] या चिः ५८ दीप अनुक्रम श्रीजम्म ण तुम्म पिहयाएं भैरहस्स रणी उपसर्ग करेगोसिकट तर्सि आवाडचिलायणि अतिआओ अकमन्ति २ सा वैअिसम्पारण वक्षस्कारे द्वीपशा- सम्मोहणति २ सा महाणीम विसवति ती अॅणैव भरहस्स रैणी विजयक्खंधारिणिवैसे तेणेव उजागति सा ऑप न्तिचन्द्री- विजयपखंधावारणिधेसस खिप्पामेव पतणुतणायंति खिप्पामेव विजुवायन्ति २ सा सिप्पामैव जुगर्मुसलमुद्विपमाणमेत्ताहि 8 वाराधना वृष्टिश्च सू. धाराहि ओधमेषं सत्तर वासं वासिङ पवत्ता याचि होत्था । ( सूत्र ५८) ॥२३९॥ "तए णमित्यादि, ततस्ते आपातकिराताः सुपेणसेनापतिना हतमथिता यावत्प्रतिषेधिताः सन्तो भीता-भयाकुलाः विस्ता-जष्टाः व्यथिता:-महारादिताः उद्विग्नाः-अथ पुनर्नानेन सार्द्ध युद्ध्यामहे इत्यपुनःकरणाशयवन्तः, ईदृशाः । कुत इत्याह-सञ्जातभया:-सम्यक् प्राप्तभयाः अस्थामान:-सामान्यतः शक्तिविकलाः अबला:-शारीरशक्तिविकलाः पुरुषIS|| कार:-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमस्ताभ्यां रहिताः अधारणीयं-धारयितुमशक्यं परवलमिति-1|| | कृत्वा अनेकानि योजनान्यपकामन्ति-अपसरन्ति पलायन्ते इत्यर्थः, ततः किं कुर्वन्तीत्याह-अवकमित्ता'इत्यादि,181 अपक्रम्य ते आपातकिराता एकतः-एकस्मिन् स्थाने मेलयन्ति मेलापकं कुर्वन्तीत्यर्थः, मेलयित्वा च यत्रैव सिन्धुर्म-18 HR हानदी तत्रैवोपागच्छन्ति, उपागत्य च वालुकासंस्तारकान् संस्तृणन्ति-सिकताकणमयान् संस्तारान् कुर्वन्ति, ISI ॥२३९॥ संस्तीयं च वालुकासंस्तारकानारोहन्ति, आरुह्य चाष्टमभकं प्रगृह्णन्ति, प्रगृह्य च वालुकासंस्तारोपगता उत्तानका:ऊर्ध्वमुखशायिनः अवसना-निर्वस्त्राः, एवं च परमातापनाकष्टमनुभवन्त इत्युक्त, अष्टमभक्तिका-दिनत्रयमनाहारिणः, [८४] eceaeseseeeee JinElimitina- mil ~ 481~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy