SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- ------....-------- मूलं [५७] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१७] न्तिचन्द्री या वृचिः गाथा भीजम्बू- शदङ्गलानि दीपों यः षोडशांगुलानि विस्तीर्णः अौगुलप्रमाणा श्रोणि:-वाहल्य पिण्डो यस्य स तथा, ज्येष्ठ-उत्कृष्ट || शदालान' ३वक्षस्कारे द्वीपशा- प्रमाणं यस्य स तथा, एवंविधः सोऽसिर्भणितः, यदन्यत्रासेात्रिंशदंगुलप्रमाणत्वं श्रूयते तन्मध्यममानापेक्षया, यदाह है | मेघमुखदे18 वराहा--"अंगुलशता.मुत्तम ऊनः स्यात्पञ्चविंशतिः खङ्गः।" एतयोः सङ्ख्ययोर्मध्ये मध्यम इति, उत्तरवाक्ययोजना | वाराधना|त प्राक कता, अथ सैन्येशायोधनादनन्तरं किं जातमित्याह-तए ण'मित्यादि, ततः आयोधनादनन्तरं स सुपेणः | |दृष्टिय स. ॥२३८॥ || सेनापतिस्तानापातकिरातान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्करणात् विहडिअधिद्धयपडागे किच्छप्पा-| णोवगए इति ग्राह्य, दिशो दिशि प्रतिषेधयति । अथ ते किं कुर्वन्तीत्याहतए गं ते आवाडचिलाया सुसेणसेणावइणा हयमहिमा जाब पडिसेहिया समाणा भीआ तत्था वहिआ उविग्गा संजायभया अस्थामा अबला अवीरिआ अपुरिसकारपरकमा अधारणिजमितिकगु अणेगाई जोअणाई अवकमति २ चा एगयओ मिलायति २ चा जेणेच सिंधू महाणई तेणेव उवागच्छंति २ ता वालुआसंथारए संथरेंति २त्ता वालुआसंथारए दुरूहंति २ ता अट्ठमभचाई पगिण्हति २त्ता वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे सेसि कुलदेवया मेहमुद्दाणामं णागकुमारा देवा ते मणसी करेमाणा २ चिट्ठति । तए ण तेसिमावाढचिलायाणं अट्ठमभत्तसि परिणमाणसि मेहमुहाणं णागकुमाराणं देवाणं आस ॥२३॥ णाई चलंति, तए 4 ते मेहमुहा णागकुमारा देवा आसणाई चलिआई पासंति २ चा ओहिं पति २ ता आवाढचिलाए ओहिणा आभोएंति २त्ता अण्णमण्णं सहाति २ चा एवं बयासी-एवं खलु देवाणुप्पिा ! जंबुद्दीवे दीवे उत्तरद्धभरहे वासे आवाढचि दीप अनुक्रम [८१-८३] ~ 479~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy