SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः) (१८) वक्षस्कार [३], --------- -----.........------ मूलं [१७] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१७] ५७ या वृत्तिः गाथा श्रीजम्बू- पश्यति दृष्ट्वा च आशुरुप्तादिविशेषणविशिष्टः कमलापीडं कमलामेलं वा नामाश्वरलमारोहति, अथ प्रस्तावागतं तद्वर्ण- ३ वक्षस्कारे द्वीपशा- नमाह-'तएणं तं असीइमंगुलमूसि इत्यारभ्य सेणावई कमेण समभिरूढे' इत्येतदन्तेन सूत्रेण, पदयोजना तत इति अश्वरलखन्तिचन्द्री FISI|क्रियाक्रमसूचकं वचनं ते प्रसिद्धगुणं नाना कमलामेलं अश्वरलं सेनापतिः क्रमेण-सन्नाहादिपरिधानविधिना सम-|| IN भिरूढ-आरूढा, किंविशिष्टमित्याह-अशीत्यङ्गुलानि उच्छ्रितं, अंगुलं चात्र मानविशेषः, नवनवत्यंगुलानि-एको-18 ॥२३४॥ नशतांगुलप्रमाणः परिणाहो-मध्यपरिधिर्यख तत्तथा, अष्टोत्तरशतांगुलानि आयतं-दीर्घ, सर्वत्र मकारोऽलाक्षणिकः, तुरगाणां तुङ्गत्वं खुरतः प्रारभ्य कर्णावधि परिणाहः पृष्ठपार्बोदरान्तरावधि आयामो मुखादापुच्छमूलं, यदाह परासरःISI"मुखादापेचकं देय, पृष्ठपार्बोदरान्तरात् । आनाह उच्छ्यः पादाद, विज्ञेयो यावदासनम् ॥१॥" तत्रोच्चत्वस यामेलनाय साक्षादेव सूत्रकृदाह-'बत्तीस मित्यादि, द्वात्रिंशदंगुलोच्छ्रितशिरस्कं चतुरंगुलप्रमाणकर्णकं, हस्वकर्णत्वस्य जात्यतुरगलक्षणत्वात्, अनेन कर्णयोरुचत्वेनास्य स्थिरयौवनत्वमभिहितं शंकुकर्णत्वात् , हयानां यौवनपाते वनिता|| स्तनयोरिव अनयोः पातः स्यात् , दीर्घत्वं चार्षत्वात् , अत्र योजनायाः क्रमप्राधान्येन पूर्व कर्णविशेषणं ज्ञेयं पश्चाच्छिरसः, अश्वश्रवसो मूर्ध्न उच्चतरत्वात् , विंशत्यङ्गुलप्रमाणा बाहा-शिरोभागाधोवती जानुनोरुपरिवर्ती प्राक्चरणभागो यस्य तत्तथा, चतुरंगुलप्रमाणं जानु-बाहुजंघासंधिरूपोऽवयवो यस्य तत्तथा, तथा षोडशांगुलप्रमाणा जंघाजान्षधोवर्ती खुराबधिरवयवो यस्य तत्तथा, चतुरंगुलोच्छ्रिताः खुराः पादतलरूपा अवयवा यस्य तत्तथा, एषामवयवा दीप अनुक्रम [८१-८३] ॥२३॥ ~ 471~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy