SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ---- मूलं [१६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत peeselse JO श्रीजम्मूद्वीपशान्तिचन्द्रीया कृत्तिः ॥२३१॥ |३वक्षस्कारे आपातचिलातयुद्ध मू.५६ सूत्रांक [१६] दीप अनुक्रम ceaeesecomesese तेणं कालेणं तेणं समएणं उत्तरभरहे वासे बहवे आवाहाणाम चिलाया परिवसंति अड्डा दित्ता वित्ता विच्छिण्णविउलभवणसंयणासणजाणवाहणाइन्ना बहुधणबहुजायस्वरयया आओगपओगसंपउत्ता विच्छडिअपउरभत्ताणा बहुदासीदासगोमहिसगबेलापभूआ बहुजणस्स अपरिभूआ सूरा वीरा विकता विच्छिण्णविउलबलवाहणा बहुसु समरसंपराएसु उद्धलक्खा यावि होत्था, तए णं तेसिमाबाडचिलायाण अण्णया कयाई विसयसि बहूई उप्पाइअसयाई पाउन्भवित्या, तंजहा-अकाले गजिअं अकाले विज्जुआ अकाले पायवा पुष्प॑ति अमिक्खणं २ आगासे देवयाओ णचंति, दए गं ते आवादचिलाया विसबसि बहूई उप्पाइमसयाई पाउब्भूयाई पासंति पासित्ता अण्णमणं सदाति २ ता एवं बवासी-एवं खलु देवाणुप्पिा! अम्हं विससि बहूई उप्पाइअसयाई पाउन्भूआई तंजहा-अकाले गनिमे अकाले विजुआ अकाले पायथा पुष्फति अमिक्खणं २ आगासे देवयाओ णचंति, तंण णजइ णं देवागुप्पिा ! अम्ह विसयस के मन्ने उबदवे भविस्सईत्तिक? ओहयमणसंकप्पा चिंतासोगसागर पविट्ठा करपल पल्हत्थमुद्दा अट्टरमाणोवगया भूमिगयदि डिआ झिआयंति, तए णं से भरहे राया चकरयणदेसिअमग्गे जाव समुहरवभूअं पिव करेमाणे २ तिमिसगुहाओ उत्तरिलेणं दारेणं णीति ससिब मेहंधवारणिबहा, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणी एजमाणं पासंति २चा आसुरुत्ता सहा चंडिकिया कुविआ मिसिमिसेमाणा अण्णमण्णं सहाति २ सा एवं क्यासी-एस णं देवाणुप्पिा! केह अप्पत्थिअपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउदसे हिरिसिरिपरिवजिए जे णं अम्हं विसयस्स उरि विरिएणं धमागच्छद तं तहा गं पत्तामो देवाणुप्पिा ! जहा णं एस अम्हं विसयस्स उवरिं चिरिएणं णो हब्वमागच्छइत्तिकटू अण्णमण्णस्स अंतिए एअमठु पडिसुति २चा सण्णबद्धवम्मियकवआ उप्पीलिअसरासणपट्टिा पिणद्धगेविज्जा बद्धआविबीमलवरचिंधपट्टा [८०] 10 ॥२३॥ JinEleinitinAL ~ 465~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy