SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: ececene प्रत सूत्रांक [१५] e दीप 18| उत्तरद्वारतस्तोडकसमेनकविंशतियोजनेभ्योऽर्थाक् च उन्मन्नजलानिमग्नजलानाम्यौ महानद्यौ प्रज्ञप्ते, ये तमिस्रागुहायाः पौरस्त्यात् भित्ति कटकादू-भित्तिप्रदेशात् प्रन्यूढे निर्गते-सत्यौ पाश्चात्येन कटकेन विभिन्न सिन्धुमहानदी समामुतः। 19 प्रविशत इत्यर्थः, नित्यप्रवृत्तत्वाद्वर्तमानानिर्देशः, अधानयोरन्वर्थ पृच्छन्नाह-से केण?ण'मित्यादि, अथ केनार्थेन | | भदन्त ! एवमुच्यते उन्मनजलनिमग्नजले महानद्यौ ?, गौतम! यत् णमिति प्राग्वत् उन्मग्नजलायां महानद्यां तृणं वा पत्रं वा काष्ठं वा शर्करा वा-पत्खण्डः, अत्र प्राकृतत्वाल्लिङ्गव्यत्ययः, अन्धो वा हस्ती वा रथो वा योधो वा-13 १ सुभटः सेनायाः प्रकरणाचतुर्णा सेनाङ्गानां कथनं मनुष्यो वा प्रक्षिप्यते तत् तृणादिकं उन्मन्नजला महानदी विकृ-18 त्व:-श्रीन वारान् आधूय २-भ्रमयित्वा २ जलेन सदाऽऽहत्याहत्येत्यर्थः एकान्ते-जलप्रदेशाद्दवीयसि स्थाने निर्जलप्रदेशे 'एडेत्ति छईयति, तीरे प्रक्षिपतीत्यर्थः, तुम्बीफलमिव शिला उन्मग्नजले उन्मजतीत्यर्थः, अत एवोन्मज्जति | शिलादिकमस्मादिति उन्मन्नं, 'कृयू बहुल'मिति वचनात् अपादाने क्तप्रत्ययः, सन्मनं जलं यस्यां सा तथा, अथ द्वितीयाया नामान्वर्थ:-तत्पूर्वोकं वस्तुजातं निमनजला महानदी विकृत्वः आधूयाधूय अन्तर्जलं किं? मज्जयति शिलेव तुम्बीफलं निमग्नाजले निमज्जतीत्यर्थः, अत एव निमज्जयत्यस्मिन् तृणादिकमखिलं वस्तुजातमिति निमग्नं, बहुलव|चनादधिकरणे क्तप्रत्ययः, निमग्नं जलं यस्यां सा तथा, अवैतन्निगमयति-से तेणटेण'मित्यादि, सुगर्म, अनयोश्च यथाक्रममुन्मजकत्वे निमजकत्वे वस्तुस्वभाव एव शरणं, तस्य चातर्कणीयत्वात् ,इमे च द्वे अपि त्रियोजनविस्तरे गुहाविस्ता अनुक्रम [७९] Sanileon ~ 462~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy