SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: Sence प्रत सूत्रांक [५४] दीप अनुक्रम [७८] तोहके तृतीयान्मंडलायोजनं मुक्त्वा पञ्चम, ततस्तत्सम्मुखं पश्चिमदिकपाटतोडके षष्ठं, पुनस्तावतैवान्तरालेन पूर्वदि| ग्भित्ती सप्तम, ततस्तत्सम्मुखं पश्चिमदिग्भित्तौ अष्टम, ततः पूर्वदिग्भित्ती सप्तमान्मंडलायोजनान्तरे नवम, ततः पश्चि|| मभित्ती अष्टमात् तावतैवान्तरालेन दशममित्येवं पूर्वभित्तौ पश्चिमभित्तौ च मंडलान्यालिखस्तावद् गच्छति यावच्चरममष्टनवतितमं मंडलमुत्तरद्वारसत्कपश्चिमदिकपाटे, एवं चैकैकस्यां भित्तावेकोनपञ्चाशत् मंडलानि उभयमीलने चाष्टनवतिरिति, अत्र चोभयोः पक्षयोर्मध्ये आद्यः आवश्यकवृहदत्तिटिप्पनकप्रवचनसारोद्धारवृहद्वत्यादाबुक्को द्वितीयस्तु मलयगिरिकतक्षेत्रविचारवृत्त्यादाविति । अथ प्रकृतं प्रस्तूयते--तए 'मित्यादि, ततो-मंडलालिखनानन्तरं सा | तमिस्रागुहा भरतेन राज्ञा तैयोजनान्तरितर्यावयोजनोयोतकरैरेकोनपञ्चाशता मंडलैरालिख्यमानैः क्षिप्रमेवालोक-18 । सौरप्रकाशं भूता-प्राप्ता, एवमुद्योतं-चान्द्रप्रकाशं भूता, किं वहना, दिवसभूता-दिनसदृशी जाता चाप्यभवत् । 18|चः समुच्चये, अपिः सम्भावनायां, तेन नेयं गुहा मंडलप्रकाशपूर्णा किन्तु सम्भाव्यते आलोकभूता, एवमतनपद-18 काद्वयमपि, कचिदिवसभूअ इत्यस्य स्थाने दीवसयभूया इति पाठस्तत्र दीपशतानि भूतेति व्याख्येयं, अथान्तगुहं वत्त-18 मानयोः परपारं जिगमिषूणां प्रतिबन्धकभूतयोरुन्मन्नानिमझानामकनयोः स्वरूपं प्ररूपयितुकामः प्राहतीसे णं तिमिसगुहाए बहुमादेसभाए एत्थ णं उम्मगणिमग्गजलाओ णाग दुने महाणईओ पण्णताओ, जाओ णं तिमिसगुहाए पुरच्छिमिलामो भित्तिकलगाओ पथूढाओ समाणीओ पञ्चत्यिमेणं सिंधु महाणई समप्पेंति, से केणद्वेणं भंते! एवं बुभइ समग श्रीजम्यू. अथ उन्मग्ना-निमग्ना स्वरुपम् वर्ण्यते ~ 460~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy