SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [१४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [५४] दीप श्रीजम्बू कारणिकपुरुषैः काकणीरताङ्कितं तत्तादृशं भवेदित्यर्थः, यच्छब्दगभ्रेणैव वाक्येन माहात्म्यान्तरमाह-वापि चन्द्र वक्षस्कारे द्वीपशा- तत्र तिमिरं नाशयतीति योजनीयं, न वा सूर्यः, अत्र इक्यालङ्कारे एवं सर्वत्र, नवाऽग्निदीपादिगतः न वा मणयः। मणिर विचन्द्री सत्र तिमिरं नाशयन्ति, प्रकाशं कर्तुमलंभूष्णव इत्यर्थः, यत्राधिकारें अन्धकारयुक्तत्वेनाभेदोपचारात् अन्धकार का काकिणीरया वृचिः | लेन मण्ड1|| मत्रास्तीति अभ्रादित्वादप्रत्यय विधानाद्वा अन्धकारवतिगिरिगुहादी तकत्-काकणीरलं दिव्य-प्रभावयुक्तं सिमिरे । लालेखनंच ॥२२७॥ नाशयति, अथ यदीदं प्रकाशयति तदा कियत् क्षेत्रं प्रकाशयतीत्याह-द्वादश योजनानि तस्य लेश्याः-प्रभा विवर्धन्ते, | अमन्दाः सत्यः प्रकाशयन्तीत्यर्थः, किंविशिष्टा लेश्याः?-तिमिरनिकरप्रतिषेधिकास्तमित्रादिगुहायाः पूर्वापरतो द्वादश-18 योजनविस्तारयोस्तासां प्रसरणात् 'रतिं चति प्रथमान्तयच्छब्दाध्याहारादर्थवशाद्विभक्तिपरिमाणाच यद्रवं रात्री चो वाक्यान्तरारम्भार्थः सर्वकालं स्कन्धावारे दिवससदृशं, यथा दिवसे आलोकस्तथा रात्रावपीयर्थः, आलोकं करोति, ISI IS|| यस्य प्रभावेण चक्रवती तमिस्रां गुहां अत्येति-प्रविशति सैन्यसहितो द्वितीयमर्द्धभरतमभिजेतुं उत्तरभरतं वशीकर्तु-13 मित्यर्थः, न चात्रान्तरा यच्छन्दगभितवाक्यावतारेण वाक्यान्तरप्रवेशो नाम सूत्रदूषणमिति वाच्यं, आपत्वात् 18 | तस्यादुष्टत्वेन शिष्टव्यवहारात् , यथा आर्षे छन्दस्सु वर्णाद्याधिक्यादावपि न छन्दोभ्रष्टत्वदोषो महापुरुषोपज्ञत्वेनापर्व-ISil ॥२२॥ | त्वात् तथैव शिष्टव्यवहारात् , राजवरो-भरतः 'कागणिति पदैकदेशे पदसमुदायोपचारात् काकणीरसं गृहीत्वा-लात्वा || | तमिस्रागुहायाः पौरस्त्यपाश्चात्ययोः कटकयो:-भित्त्योः प्राकृतत्वाद् द्विवचने बहुवचन, योजनान्तरितानि प्रमाणांगुल-18 अनुक्रम [७८] immitrinary ~ 457~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy