SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [3], ----- ---- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१३] दुबारस्स कबाडे बिहादेइ २ ता जेणेव भरऐ रावा तेणेव उवागच्छइ २त्ता जाव भरहं रायं करपलपरिग्गहि जएणं विजएणं वचाइ २ सा एवं क्यासी-विहाडिआ गं देवाणुप्पि! तिमिसगुहाए वाहिणिलस्स दुवारस्स कवाचा एभणं देवाणुष्पिआणं पिकं णिवेएमो पियं भे भवन, नए णं से भरहे राया सुसेणस्स सेणावइस्स अंतिए एअमढ सोपा निसम्म हत्तुद्दचित्तमाणदिए जाब हिअए सुसेणं सेणावई सकारेर सम्माणेइ सकारिता सम्माणित्ता कोडंबिअपुरिसे सदावर २ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! आमिसेक हस्थिरयणं परिकप्पेह हयगयरहपवर नहेब जाव अंजणगिरिकूडसण्णिभं गयवर णरवाई दूरूढे (सूत्र-५३) 'तए णं से भरहे राया अण्णया' इत्यादि, एतञ्च निगदसिद्धं, सम्बन्धसन्तत्यन्युच्छित्त्यर्थं संस्कारमात्रेण वित्रियते, ततः स भरतो राजा अन्यदा कदाचित् सुसेणं सेनापति शब्दयति-आकारयति, शब्दयित्वा चैवमवादीत्-पच्छ क्षिप्रमेव भो देवानुप्रिय! तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटय-सम्बद्धौ वियोजय उदूघाटयेति-18 यावत्, ममतामाज्ञप्तिका प्रत्यर्पय, 'तए ण'मित्यादि, अत्र भरताज्ञाप्रतिश्रवणादिकं मजनगृहमतिनिष्क्रमणान्तं 18 प्राग्वाल्याख्येयं, नवरं यत्रैव तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैव गमनाय प्रधारितवान्-गमनसङ्कल्प-18 मकरोत. 'तए णमित्यादि, ततस्तमिस्रागुहागमनसङ्कल्पकरणानन्तरं तस्य सुषेणस्य बहवो राजेश्वरादयो जनाः सुषेणं 8 18| सेनापति पृष्ठतोऽनुगच्छन्ति, सर्व चात्र भरतस्य चक्ररत्नाचा चिकीर्षोरिव वाच्यं, एवं चेटीसूत्रमपि पूर्ववदेव, नवरं किंलक्षणाश्चेव्यः ?-इङ्गितेन-नयनादिचेष्टयैव आस्तां कथनादिभिःचिन्तितं-प्रभुणा मनसि संकल्पितं यद्यत्प्रार्थितं तत्तत् दीप अनुक्रम [७७] Saegenerac0000000000000000000000 भोप, ३० A rjimmitrayog ~448~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy